Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text
________________
વાર્થી સર થોમર્થના २७१ अत्र शकर, मास्कर, यस्लम, विधानमिसुध एते चत्वार ,माचार्या २४२ सूत्रे अल्पसंन्यदलान्तर्गतत्वात् सूययोगविरोधिपाच दोपिण, अन्ये सर्वे सूत्रमयोगजन्यदोपिण इति विष ।
इदानी द्रव्य फस्य फेन सह को सम्बन्ध, तद्यथा-- मा० रा० २ रा० म० १ नि० श्री० ८ मा०नि० २ रा० श्रो० ११ नि० श्रीप० ७ मा० श्री० २ रा० थी० ११ नि० वल० २ भा० श्रीप० २ रा० वर०२
म० श्री. १ रा०नि० ८ नि०म० १
म० श्रीप० १ म० चल० १
श्री० पल० २ श्री० पीप० १२
श्रीप०वल० २ अय यदि संस्थापिक्यामेण विन्यम्मते सदा इस्थम् --- रा० श्री० १५ मा० नि० २ रा० म० १ श्री० पीप० १२ मा० धी० २ नि० म० १ रा० श्रीप० ११ मा० श्रीप० २ म० श्री० १ रा० नि० ८ रा० पल० २ म० श्रीप० १ नि० पी० ८ नि० पल० २ म० यल० १ नि० श्रीप० ७ श्री. वल० २ मा० रा० २
___ एतेन मतीयते मोकळ यथा रामानुगानुगामी, श्रीपतिथ यथा तस्यैवानुसारी, तथा श्रीपति यया श्रीकण्ठम्य अनुगामी न तथा अन्य मन्येपाम् । एवं निम्मा-श्री- धीपतीना मध्ये निवार्फ यथा रामानुमानुगामी, श्रीकपट तथैव निम्माफीनुगामी इति । एतेन પતેવાબુ બાલિવછોડપિ નિર્ગતુ રાયતે |
विमागे दोपणनिर्णयः । इदानी इटब्य सूत्रविभागकरणफलम् । तत्र संरपतिाना सूत्राणा पना, बहुभि माप्यार द्विघा तम् । अत्र यदि मल्पसंपरगणा-alad दोपाम मवेस्, तदा विपयेऽस्मिन् कस्य फति दोपा निणेतु शक्यन्ते । एतदर्यम् मादी येा सूत्राणा विभाग', येन भाष्यकारण कृतः, समानार्थम् एका सरणि मधस्तात् संप्यते । तद् यथा -