Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 414
________________ १२४ व्याससम्मत-ब्रह्मसूत्रमाप्यनिर्णयः ( ३यः पादः । (३) प्राणगतेश्च" ३१११३ (२९४) इति सूत्रे प्रथमान्तपदाभावात् नस्य अधिकरणारम्भकत्वम्, चतुर्थसामान्यनियमात् । चकाराच निषेधः, ५४विशेपनियमात् । माध्वमाप्यस्य तदीयतृतीयाधिकरणस्य रचनाया दोषः । (४) "अभयादिगतिश्रुतेरिति चेन्न भाक्तत्वात्" ११४ (२६५) इति सूत्रे प्रथमा-तपदामापात, तथैव “इति चेन्न' इति पदसत्वात् नास्य अधिकरणामकल्वम्, 'चतुर्थसामान्यनियमात् पञ्चमविशेषनियमाच । माध्वभाप्ये तदीयचतुर्थाधिकरणस्य रचनाया दोष.।। (५) "प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते." ॥११५ (२९६) इति सूत्रे 'ता" इति प्रथमान्तप३सत्त्वेऽपि "इति चेन्न” पढस्य ,सत्वात् नास्य अधिकरणारम्मकत्वम्, चतुर्थसामान्यनियमात्, पञ्चमविरोपनियमाच । माध्वभाप्ये तडीपञ्चमाधिकरणस्य रचनाया दोषः । (६) “अश्रुतत्वादिति चेन्नेटादिकारिणा प्रतीते." ३।११६ (२९७) इति सूत्रेऽपि तथैव । माध्वभाष्ये तदीयप४ाधिकरणस्य रचनाया दोष, चतुर्थसामान्यनियमात, पञ्चमविशेषनियमाच्च । (७) "भाक्त वाऽनात्मवित्वात् तथाहि दर्शयति" ३।११७ (२९८) इति सूत्रे “भाक्तम्" इति प्रथमा-तपदसत्त्वेऽपि प्रसगा-तरत्यायोधक-"या-आशात् तस्य निषेध, चतुर्थसामान्यनियमात्, ५४विशेषनियमाच्च । माध्वभाष्ये तदीयसप्तमाधिकरणस्य रचनाया दोष. । परसूत्रे सर्वसमित्या अधिकरणस्य आरमात् अत्रैव अधिकरणसमाप्तिः सगता । एव च अस्मिन् अधिकरणे माध्वमाप्ये अधिकरणस्य रचनाया सप्त दोषाः भवन्ति । द्वितीय कृतात्ययाधिकरणम् ।। अत्र “कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्या यथेतमनेव च” ३११८ (२९९) इति सूत्रस्य "कृतात्यय"-दात् अस्य "कृतात्ययाधिकरण" नाम । तत्र माध्वभाप्यभिन्नषु सर्वेषु भाप्येषु अस्मित् अधिकरणे चत्वारि सूत्राणि गृहीतानि । मध्वमाप्ये अस्य प्रथमसूत्रस्य पूर्वार्द्धन अष्टमम् अधिकरण उत्तराद्धन नवमम् अधिकरण रचितम् इति दृश्यते । तानि च चत्वारि सूत्राणि १ । “कृतात्ययेऽनुशयवात् दृष्टस्मृतिभ्या यथेतमनेव च" ३।११८ (२९९) २ । “चरणादिति चेन्नोपलक्षणार्थति कार्णाजिनि.” २११९ (३००) ३ । “आनर्थक्यमिति चेन्न तदपेक्षत्वात्" ३।१।१० (३०१) ४ । “सुकृतदुष्कृते एवेति तु बादरि.” ३।१।११ (३०२) अत्र (१) "कृतात्यये अनुशयवान् दृष्टस्मृतिभ्या यथेतमनेवं च” ३।११८ (२९९) इति सूत्र “अनुशयवान्” इति प्रथमान्तपइसत्त्वात् अस्य अधिकरणारम्भकत्वम् उचितम्, चतुर्थसामान्यनियमात् । चकारात् न विधेया-तरत्वे वाधा, त्रयोदशविशेषनियमात् । तथैव सर्व कृतं च । मध्ववलदेव-भाप्यद्वये “यथेतमनेव च” इति अपर सूत्रम् । तन्न युक्तम्, आरोहावरोइरूपगतिसामान्यस्य वर्णनेन विधेयाभेदात् । चतुर्थविशेषनियमात् ।

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555