SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ १२४ व्याससम्मत-ब्रह्मसूत्रमाप्यनिर्णयः ( ३यः पादः । (३) प्राणगतेश्च" ३१११३ (२९४) इति सूत्रे प्रथमान्तपदाभावात् नस्य अधिकरणारम्भकत्वम्, चतुर्थसामान्यनियमात् । चकाराच निषेधः, ५४विशेपनियमात् । माध्वमाप्यस्य तदीयतृतीयाधिकरणस्य रचनाया दोषः । (४) "अभयादिगतिश्रुतेरिति चेन्न भाक्तत्वात्" ११४ (२६५) इति सूत्रे प्रथमा-तपदामापात, तथैव “इति चेन्न' इति पदसत्वात् नास्य अधिकरणामकल्वम्, 'चतुर्थसामान्यनियमात् पञ्चमविशेषनियमाच । माध्वभाप्ये तदीयचतुर्थाधिकरणस्य रचनाया दोष.।। (५) "प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते." ॥११५ (२९६) इति सूत्रे 'ता" इति प्रथमान्तप३सत्त्वेऽपि "इति चेन्न” पढस्य ,सत्वात् नास्य अधिकरणारम्मकत्वम्, चतुर्थसामान्यनियमात्, पञ्चमविरोपनियमाच । माध्वभाप्ये तडीपञ्चमाधिकरणस्य रचनाया दोषः । (६) “अश्रुतत्वादिति चेन्नेटादिकारिणा प्रतीते." ३।११६ (२९७) इति सूत्रेऽपि तथैव । माध्वभाष्ये तदीयप४ाधिकरणस्य रचनाया दोष, चतुर्थसामान्यनियमात, पञ्चमविशेषनियमाच्च । (७) "भाक्त वाऽनात्मवित्वात् तथाहि दर्शयति" ३।११७ (२९८) इति सूत्रे “भाक्तम्" इति प्रथमा-तपदसत्त्वेऽपि प्रसगा-तरत्यायोधक-"या-आशात् तस्य निषेध, चतुर्थसामान्यनियमात्, ५४विशेषनियमाच्च । माध्वभाष्ये तदीयसप्तमाधिकरणस्य रचनाया दोष. । परसूत्रे सर्वसमित्या अधिकरणस्य आरमात् अत्रैव अधिकरणसमाप्तिः सगता । एव च अस्मिन् अधिकरणे माध्वमाप्ये अधिकरणस्य रचनाया सप्त दोषाः भवन्ति । द्वितीय कृतात्ययाधिकरणम् ।। अत्र “कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्या यथेतमनेव च” ३११८ (२९९) इति सूत्रस्य "कृतात्यय"-दात् अस्य "कृतात्ययाधिकरण" नाम । तत्र माध्वभाप्यभिन्नषु सर्वेषु भाप्येषु अस्मित् अधिकरणे चत्वारि सूत्राणि गृहीतानि । मध्वमाप्ये अस्य प्रथमसूत्रस्य पूर्वार्द्धन अष्टमम् अधिकरण उत्तराद्धन नवमम् अधिकरण रचितम् इति दृश्यते । तानि च चत्वारि सूत्राणि १ । “कृतात्ययेऽनुशयवात् दृष्टस्मृतिभ्या यथेतमनेव च" ३।११८ (२९९) २ । “चरणादिति चेन्नोपलक्षणार्थति कार्णाजिनि.” २११९ (३००) ३ । “आनर्थक्यमिति चेन्न तदपेक्षत्वात्" ३।१।१० (३०१) ४ । “सुकृतदुष्कृते एवेति तु बादरि.” ३।१।११ (३०२) अत्र (१) "कृतात्यये अनुशयवान् दृष्टस्मृतिभ्या यथेतमनेवं च” ३।११८ (२९९) इति सूत्र “अनुशयवान्” इति प्रथमान्तपइसत्त्वात् अस्य अधिकरणारम्भकत्वम् उचितम्, चतुर्थसामान्यनियमात् । चकारात् न विधेया-तरत्वे वाधा, त्रयोदशविशेषनियमात् । तथैव सर्व कृतं च । मध्ववलदेव-भाप्यद्वये “यथेतमनेव च” इति अपर सूत्रम् । तन्न युक्तम्, आरोहावरोइरूपगतिसामान्यस्य वर्णनेन विधेयाभेदात् । चतुर्थविशेषनियमात् ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy