SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ तृतीया याये प्रथमपादा-प्रथम तदन्तरप्रतिपस्यधिकरणम् १२३ एवं च अधिकरणरचनानियमानुसारेण विमिनमायाणा पर्यालीचने कृते सकर भारकर मायद्वयस्येव व्यासमतसनियम एव उपलभ्यते । अथ अन्न अधिकरणागविपये किचित् अपघातव्यम् अस्ति । तद् यथा-प्रयमाल्पाये चतुर्पु पादे ३५ युक्तिवाक्यानि पियत्वेन तानि एवैति दृश्यते । अत्र तु द्वितीया ध्याये त्मियाया अन्यया परिलक्ष्यते । यथा प्रथमतृतीयचतुर्यपादेषु विषयत्वेन न किञ्चिपि श्रुतिवाश्म प्रदक्षितम् । तत्र फेपर श्रुतिस्मृती अवरव्य समन्वयविरोध एव शक्ति, तत संशयपूर्वपक्षसिदान्तपक्षमा उक्त. परन्तु द्वितीये पाटे सांत्यादिमतवादाना विपयत्वेन वर्णन कृतम् इति । एतेन समन्वयाविरोधमध्ये काहस मेट फरपनीय तद् बोद्ध शक्यते । इति द्वितीयाध्यायसमालोचनम् । ' इति श्रीचिद्घनानन्दपुरीविरचिते स्यामसम्मतमकसूत्रमाप्यनिर्णये द्वितीय अध्याय । अथ साधननामवतीयाच्या प्रथमपादे प्रथम तदन्तरपतिपत्यधिकरणम् । अन "तवन्तरप्रतिपसी रहति सम्परि-वक्त मननिपणाभ्याम्" ३।११ (२९२) इति सूत्रस्य "64-तरप्रतिपति-पदात् अस्य "तकन्तमतिपत्यधिकरण” नाम । तत्र मध्यमाप्यमितेषु सर्वेषु माप्येषु सप्त सूत्राणि गृहीतानि । मामाप्ये अनेन एफेनव सूत्रेण तस्य प्रयमाधिकरण रचितम् । पस्तुतस्तु एते सप्तभि सूत्र भावमाप्ये सप्त अधिकरणानि भवन्ति । अस्तु तापत् तानि च सप्त सूत्राणि१। "-तरप्रतिपचो रहति सम्परिप्वक ५। "भयमेऽवणादिति चेन ता प्रभानपणाम्याम्" ३।१।१ (२९२) | एव मुपपसे” २०१५ (२९६) २ | "पालकत्यात तु म्यत्वात् ३३१२-(२९३) ६ । “मतवादिति चेन्नेमादिकारिणी ३ | "भाणगते १३ (२९४) प्रतीत" ३।९।६ (२९७) १। “ममाविमतियुतरिति चेल ७ । “माक्त वाऽनामवित्वात् तयाहि । मानत्वात् ११४ (२९५) दर्शयति" शश७ (२९८) अत्र (१) 'वन्तरमतिपकी रंइति सम्परिप्षक प्रमनिरूपणाम्याम्" ३१११ (२९०) इति सूत्रे मध्यापार मात् तथा च 'सम्परिपक" इति प्रयमा-तपदाच अत्र अधिकरणारम्म संगत एव । पतुर्यसामान्यनियमात्, पश्चमविरोपनियमात च । (२) 'न्यात्मकत्वात् तु भूयस्वास्" ३११२ (२९३) इति सूत्रे प्रममा,तपदामापात् नास्प अधिकरणार-मरवम्, 'चतुर्वसामान्यनियमात, नवमविशेषनियमाद च । माध्यमाये वी4द्वितीयाधिकरणस्य रचनाया दोपः ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy