SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याये प्रथमपाद -तृतीयम् अनिष्टादिकार्यधिकरणम् १२५ (२) "परणादिति चेोपक्षणार्थति पाजिनि"। ३।११० (३००) इत्यत्र "उप लक्षणार्थी' तथा "झाप्ताजिनि" इति प्रथमा तप- इयमरनेऽपि (चतुर्थसामान्यनियमात), "इति चेन्न" इति पटात पञ्चमयि पनियमात, तथा तेन मिहान्तानुल-मतान्तरम- नित, रामनिरोपनियमात् नान अधिकरणाम मंगत । मात्रमा अधिकरणरचनायो तेन च तदीयदरामापिकापस्य मूत्रयमन्ये अम्य प्राथम्यात ढोष । (३ ) "आनर्थसमिति चेव तदक्षत्वात" 391१० (३०१) इत्यत्र "आनर्यफ्यन्' इति प्रथमान्तपदमत्वेऽपि (चतुर्धसामान्यनियमात) 'इति चेन्न' इति पदात पञ्चमविरोपनियमात नास्य अधिकरणाम चम् । (४) "मुस्तदुप्ते पति तु पादरि" ३।१।११ (३०२) इत्यत्र "मुस्तदुप्कृते" इति प्रथमान्तपदमावेऽपि “नागरि" इति अनेन स्वसिद्धान्तानु लमतान्तरनिशात् विषयान्तरा मेलाच, तथा तु योगाय नाम्य अधिकरणामात्यम् । चतुर्धमामान्यनियमात्, तथा नवमसमपिठोपनियमाभ्याम् । परसूत्र मयसम्मत्या अधिर मात्, अत्रैव अधिरणमामि साता। तृतीयम् अनिटादिकायधिकरणम् ___ अत्र "अनिकादिकारिणामपि च श्रुतम् ३।१।१२ (३०३) इति सूत्रस्म “अनिष्टा कारिपाम्' इति पात भम्य "अनियविकारमधिकरण” नाम । तम मध्य-वस्टभ-भिन्नेषु सर्वेषु माये हम सूत्राणि गृहीतानि । माध्वभाप्ये तीयका शाधिकरणे सूत्रत्रय पाठममाप्ये तु सुश्च कम् इति भेद । तानि च दश सूत्राणि१। “अनिष्टादिकारिणामपि च श्रुतम्" । ६ । “विद्याप मोरिति तु महतत्वात्" ३११११० (३०३)। ११७ (३०८) । 'संगमने वनुमयतरपामारोहापरोही । 'न तृतीये तयोपलब्धे' ३।५।१८ (३०२) तद्गतिदर्शनात् ५।१।१३ (३०४) ८ । “स्मयतऽपि च लो" ३।११९ (३१०) ३ । "मरन्ति च ३३११४ (३०५)। ९ । "शनाच" ११२० (३११) ४ । “अपि च मत" ११५ (३०६) १० । “तृतीयशब्दावरोध सशोकजस्य" ५ । “तत्रापि च तयापाराविरोध" ___ १२१ (३१२) १।१६ (३०७)। - तत्र ( १ ) अनिष्टादिकारिणामपि च श्रुतम्" ।।१० (३०३) इत्यत्र “भूतम्” इति प्रथमा तपाद अस्य अधिरणार मकव युतम् । चतुर्भसामा यनियमात् । तथैव कृत सर्वेघ - "अपि च" पताम्य विधेयान्तरस्य पोधनात, वास्तविशेपनियमाच ।। (२) "संयमने मनुस्येतरेपामारोहावरोही तगतिदर्शनात्" ।।१३ (३०४) इत्मत्र “भारोहावरोही' इति प्रथमा-त५०सत्वात् चतुर्थसामान्यनियमात अधिकरणम भार मणीयम् ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy