Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 399
________________ द्वितीयाध्याये चतुर्थपाद - पष्ट श्रेष्ठाणुत्वाधिकरणम् १०३ प्रथमान्तपश्चन् जम्य अधिकरणारग्भकन्ये युक्तम, तथापि पूर्वापरसूत्रे चकारात् साकक्षित्व इसके नास्य तथात्वं संगतम् । चतुर्धमामान्यनियमात सप्तदशवितेपनियमाच्च । परसूत्रे पद्ममाप्येनु अधिकरणारग्मात् अच अधिकरणसमाप्ति सगच्छते । माध्यमाचे अत्र अधिपरणन्य आरम्मान् तम्य हो । पष्ठ श्रेष्टाणुत्वाधिकरणम् | अत्र “अणुध” २|४|१३ (२८२ ) इति सूत्रम्य " अणु" रात तथा तात्पर्य्यनुरोधात् नस्य "श्रेष्णु चाधिफर" नाम । तत्र शंकर-मारकर रामानु-मध्य-श्रीयण्ठ भाष्येषु अधिकरणम् भारव्यम् । तंत्र नेपर-माग्परामानु-मध्य-माप्येषु तेन छन सुत्रेण एतत्रधिकरणं रचितम् । श्रोपष्टमाप्ये तु तगरम्य सूयेण तधिकरणम् । ततश्च रामानुजमाप्ये सनीयपञ्चमा धिकरणस्य, माध्यमाम्ये तदीयनवमाधिकरणम्य सथा थी+स्टमाप्ये तदीयपथमाधिकरणस्य तन् मूत्रम इनि पोद्धयम् । श्रीष्टमान्ये तु तदीयनामाधिकरणस्य सूत्रद्वयमध्ये एतदेय प्रथमं सूत्रम | निभाये तनीयचतुर्थाधिकरणम्य परमु सूत्रेषु एतद्धि अन्तिमं सूत्रम् । श्रीपतिमाप्येतदीयचतुथाधिकरणस्य पयमु सूत्रेषु तदेव पचमं सूत्रम् । तथैव बल्लभ भाज्ये ततीयपथमाचिचरणम्य चतुर्षु सुत्रेषु पत-पि चतुर्थ सूत्रम् । तेन निम्बार्क- श्रीपति ममाप्येषु तेन अभिकरणस्य अनारम्मात् ठोप एय फल्पनीय । t 4:1 अत्र 'अणु" इनि भयमान्नुपम्य मनात् मधिकरणारम्भ समुचित । चतुर्थसामान्यनियमात् । चकारयोगस्तु नाथ तन्य व्याघात, विधेयमेदस्य सूचनात् । श्रयोदरा વિરોનિયમન ! પરદો અપિતા પિતળ બાર મત્. અત્રેત અધિકરણમ્ય સાતિષ સંતે । सप्तम ज्योतिराद्यधिकरणम् अत्र "ज्योतिराद्यधिष्ठानं तु सामननात् २४ १४ (२८३) इति सूत्रस्य ज्योतिरादिपदात् अस्य 'ज्योतिराद्यधिकरण" नाम । तत्र शक्रन्माम्पर-मच-माप्येवु सूत्रत्रय गृहीतम् । रामानुम श्रीपति भाष्यद्वयमन्ये सूत्रद्वयम् भयमद्वितीयसूत्रयो एधीकरणात् । निम्बार्कमाप्ये पच सूत्राणि, यलममाज्ये एकमेव सूत्रम | श्रीकण्टमाप्ये तु एतेन अधिकरण न रचितम् । तत्र सदीयपचमाधिकरणम्य सूत्रद्वयमध्ये पतद्धि, अतिम सूत्र भवति । एव च एक श्रीप्ट भाविहाय सर्वेषु मान्येषु अत्र अधिकरण रचितम् । तानि च सूत्रत्रयम्१ । ज्योतिराद्यधिष्ठानं तु तदामननात् " । २ । “प्राणवता शात् " २२४|१५ (२८४) २।२।१४ (२८३) | ३ | 'तम्म च नित्यत्वात् " २|४|१६ (२८५) ( १ ) अत्र 'ज्योतिराधषिष्टाने तु सामननात् " २|४|१४ (२८३) इत्यत्र 'ज्योतिवाघपिष्ठानम्” इति प्रथमान्तपरस्य मत्त्वात् अस्य अधिकरणारम्भकस्व युक्तमेव । चतुर्थसामान्य

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555