________________
द्वितीयाध्याये चतुर्थपाद - पष्ट श्रेष्ठाणुत्वाधिकरणम्
१०३
प्रथमान्तपश्चन् जम्य अधिकरणारग्भकन्ये युक्तम, तथापि पूर्वापरसूत्रे चकारात् साकक्षित्व इसके नास्य तथात्वं संगतम् । चतुर्धमामान्यनियमात सप्तदशवितेपनियमाच्च । परसूत्रे पद्ममाप्येनु अधिकरणारग्मात् अच अधिकरणसमाप्ति सगच्छते । माध्यमाचे अत्र अधिपरणन्य आरम्मान् तम्य हो ।
पष्ठ श्रेष्टाणुत्वाधिकरणम् |
अत्र “अणुध” २|४|१३ (२८२ ) इति सूत्रम्य " अणु" रात तथा तात्पर्य्यनुरोधात् नस्य "श्रेष्णु चाधिफर" नाम । तत्र शंकर-मारकर रामानु-मध्य-श्रीयण्ठ भाष्येषु अधिकरणम् भारव्यम् । तंत्र नेपर-माग्परामानु-मध्य-माप्येषु तेन छन सुत्रेण एतत्रधिकरणं रचितम् । श्रोपष्टमाप्ये तु तगरम्य सूयेण तधिकरणम् । ततश्च रामानुजमाप्ये सनीयपञ्चमा धिकरणस्य, माध्यमाम्ये तदीयनवमाधिकरणम्य सथा थी+स्टमाप्ये तदीयपथमाधिकरणस्य तन् मूत्रम इनि पोद्धयम् । श्रीष्टमान्ये तु तदीयनामाधिकरणस्य सूत्रद्वयमध्ये एतदेय प्रथमं सूत्रम | निभाये तनीयचतुर्थाधिकरणम्य परमु सूत्रेषु एतद्धि अन्तिमं सूत्रम् । श्रीपतिमाप्येतदीयचतुथाधिकरणस्य पयमु सूत्रेषु तदेव पचमं सूत्रम् । तथैव बल्लभ भाज्ये ततीयपथमाचिचरणम्य चतुर्षु सुत्रेषु पत-पि चतुर्थ सूत्रम् । तेन निम्बार्क- श्रीपति ममाप्येषु तेन अभिकरणस्य अनारम्मात् ठोप एय फल्पनीय ।
t
4:1
अत्र 'अणु" इनि भयमान्नुपम्य मनात् मधिकरणारम्भ समुचित । चतुर्थसामान्यनियमात् । चकारयोगस्तु नाथ तन्य व्याघात, विधेयमेदस्य सूचनात् । श्रयोदरा વિરોનિયમન ! પરદો અપિતા પિતળ બાર મત્. અત્રેત અધિકરણમ્ય સાતિષ સંતે ।
सप्तम ज्योतिराद्यधिकरणम्
अत्र "ज्योतिराद्यधिष्ठानं तु सामननात् २४ १४ (२८३) इति सूत्रस्य ज्योतिरादिपदात् अस्य 'ज्योतिराद्यधिकरण" नाम । तत्र शक्रन्माम्पर-मच-माप्येवु सूत्रत्रय गृहीतम् । रामानुम श्रीपति भाष्यद्वयमन्ये सूत्रद्वयम् भयमद्वितीयसूत्रयो एधीकरणात् । निम्बार्कमाप्ये पच सूत्राणि, यलममाज्ये एकमेव सूत्रम | श्रीकण्टमाप्ये तु एतेन अधिकरण न रचितम् । तत्र सदीयपचमाधिकरणम्य सूत्रद्वयमध्ये पतद्धि, अतिम सूत्र भवति । एव च एक श्रीप्ट भाविहाय सर्वेषु मान्येषु अत्र अधिकरण रचितम् । तानि च सूत्रत्रयम्१ । ज्योतिराद्यधिष्ठानं तु तदामननात् " । २ । “प्राणवता शात् " २२४|१५ (२८४) २।२।१४ (२८३) | ३ | 'तम्म च नित्यत्वात् " २|४|१६ (२८५)
( १ ) अत्र 'ज्योतिराधषिष्टाने तु सामननात् " २|४|१४ (२८३) इत्यत्र 'ज्योतिवाघपिष्ठानम्” इति प्रथमान्तपरस्य मत्त्वात् अस्य अधिकरणारम्भकस्व युक्तमेव । चतुर्थसामान्य