________________
११०
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः,
नियमात् । तुशब्देन न तस्य व्याघात, निषेधार्थकत्वात् तस्य । अष्ठादशविशेषनियमात् । रा- श्री श्रीप-भायेषु परसूत्रमपि अनेन सह पठितं दृश्यते । तज्जनित-दोषगुणविचार प्रागेव कृत, अत्र नात्र पुनर्विचार्यते । परन्तु तन्न युक्तम् । चतुर्थविशेषनियमात् । श्रीकण्ठमाप्ये अधिकरणस्य अनारम्भात् तस्यैव दोष इति कल्प्यते । ( २ ) " प्राणवता शब्दात् " १४/१५ (२८४) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्मकत्वम् । चतुर्यसामान्यनियमात् । वल्लभभाप्ये तु अधिकरणस्य रचनाया तस्यैव दोष | रा-श्री-श्रीप-भाव्येषु एतत्सूत्रस्य पूर्वसूत्राङ्गत्व दृश्यते तन्न सम्यक् । परसूत्रीय-च-कारस्य अध्याहर्तव्यत्वात् हेतो पार्थक्यविधानात् च । चतुर्थविशेषनियमात् ।
( ३ ) " तस्य च नित्यत्वात् २।४।१६ (२८५) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । चतुर्थसामाम्यनियमात् । चकारस्य न वाधकत्वम्, षष्ठविशेषनियमात् । श्रीकण्ठमाप्ये अधिकरणस्य रचनाया दोष । परसूत्रे अधिकसम्मत्या अधिकरणारम्भात् अत्रैव अधिकरणसमाप्ति. सगता । एवं च अत्र श्रीकण्ठमाप्यस्य दोषद्वयम्, वल्लभभाष्यस्य तु एक एव । अष्टमम् इन्द्रियाधिकरणम्
अत्र 'त इन्द्रियाणि तदूव्यपदेशादन्यत्र श्रेष्ठात् " ४१७ (२८६) इति सूत्रस्य “इन्द्रि याणि " - पदान् अम्य “इन्द्रियाविकरण" नाम । तत्र शाकर-भास्कर-मध्व-वल्लभ-भाष्येषु त्रीणि सूत्राणि गृहीतानि । रामानुज- श्रीकण्ठ श्रीपति माप्येषु सूत्रद्वयं गृहीतम्, द्वितीयतृतीयपुत्रद्रयन्य एकीकरणात् । निम्बार्कमाप्ये अत्र अधिकरणं न आरव्यम् । तन्मते तदीयपञ्चमाधिकरणन्य पन्नु सूत्रेषु एतद्धि चतुर्थ सूत्रम् । रामानुज श्रीकण्ट-माप्ययो सप्तमाधिकरणम्य मन्त्रद्रयनन्ये एतच प्रथम सूत्रम् । माध्यमाध्ये एकादशाधिकरणस्य सूत्रत्रयमध्ये एतद्धि प्रथम पृतम् । श्रीपतिमाप्य तदीयपष्ठाधिकरणस्य सूत्रद्वयमध्ये एतच प्रथम सूत्रम् । बममा अनुमाधिकरणग्य सूत्रत्रयमध्ये एतच प्रथम सूत्रम् । तानि च त्रीणि
商
'त इन्द्रियाणि तदन्यपदेशादन्यत्र | २ | "भेन्थ ने " 21012/
(5/10)