SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्याये चतुर्धपाद -नयम समामूर्तिकलृप्त्यधिकरणम् १११ (३) "वक्षन्याय २४।१९ (८८) या प्रथमान्तपनामापात् नास्य अधिकरणारमन्यम् । चतुर्भमामान्यनियमात् । च फारोऽपि न साप , ५४पिपनियमात । रा नि-श्री धीप-मतेपु प्रतितम् पृपसतम्य तया पटितम् | सत्य युक्तम् । तन हेतु उत्त एव । चतुविनियमात् । परमो अधिक सामन्या अधिकरणम्य पारमात् अत्रैव अधिकरण समाप्ति संगिता एप। ___नम सामूर्तिपरत्यधिकरणम् अत्र "सामानन्द सिन्तु निवृतर्गत उपटे-11 111 ० (८०) इति सूत्रस्य "संजा मसिंपल ति" इति पदान अग्य "मनामपित्यधिकरण” नाम । अत्र मध्व बलम मिन्ने! मा येथे मर्यत्र सत्रप्रयम गृहीतर-भास्कर-माप्ययो नवमाथिभरणय तत् प्रथम सूत्रम् । रानानुनमाप्ये तदीपाएमाधिकरणस्प प्रधर्म माम्, निपार्कमाये तदायपाधिकरणस्य प्रथम सत्रम् । माघमाये तदीयहाद धिपरणम्य प्रथम सत्रम् । श्रीकप्टमाप्ये तदीयाटमाधिकरणस्य प्रथम मत्रम् । श्रीपतिमाप्ये तदीयमतमाधिपणन्य प्रथम सूनम । ममाप्ये तदीयनबमाधिकरणय प्रथम सत्रम् इति विशेष । तानि च त्रीणि सूत्राणि११ संभाभूतिपदमिनु वितति३ । “नेप्यात् तु तद्यादतवान" ___ .पान' १४१२० (२८०) २२२ (९१) २। "मामादि भान यथाशब्दमितस्योध' | १ (२००) अम (१) “मनामछिल्लतिस्तु विनत उपदेशात्" २।३।२० (२८०) इति सूत्रस्य 'मानिस्लप्ति" इमि प्रथमान्तात् अत्र अधिकरणाम सात एव । चतुर्थसामान्यनियमान् । तुन्नोऽपि न पापा, पूर्वपतत्वात | मशविरोपनियमात् । सर्वश्च तथैव कृतम् । (२) "मामा- भार्म ययामितस्योध" ०1४१२१ (२००) इत्यत्र “मासादि भीम" इति प्रथमान्तपद्धयमत्त्यात् यद्यपि अधिकरणाम सd पव, चतुर्थमामान्यनियमाद, तथापि सकारयोगात तस्य न तथात्वम् । पटविशेनियमात । मन्व-पम-माप्यद्वयमध्ये मनेन पृधविकरणम्य रचनायो तयोरेप दोष । (३ ) "प्यात तु पारस्तमा" २।३।२२ (१००) इत्यत्र "तद्वाद" इति मयमा-तप ।त् अत्र अधिकरणाराम यपपि संगच्छते, चतुर्थसामान्यनियमात, तथापि तु सब्देन तस्प व्याघात सात इति योदयम् । नमविशेनियमात् । अत्र ताद इति पदस्य हिरुफत्पात् अत्रैय अध्यापसमाप्ति , सुत पावसमारिपि इति । अहमपादोपसहार । इदानी द्रष्टव्यम् अनेन निवन्धेन अस्मिन् पादे अधिकरणरचनाया
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy