Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text
________________
२८०
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः )
दीनामिति यथायथं बोद्धव्यम् । एतद् एव अधिकरणरचना नियम निरपेक्ष निर्णय फलम्, नियमसापेक्षनिर्णयफलं तु एतद् ग्रन्थस्य तृतीये पादे प्रदर्शनीयम् |
इदानीं द्रष्टव्यं प्रागुक्तेषु सप्तसु विषयेपु कस्य केन सह कीदृशो नेदिष्ठो दूरस्थो वा सम्बन्धः इति ।
अधिकरण
रचना
रचनायाम्
भाष्य
નામાનિ
शं० भा०
शं० १०
श० नि०
शं० म०
शं० श्री०
शं० श्रीप
शं० व०
भा० रा०
भा०नि०
२५
२
२
११
ov ov
३
१०
२
१
११
११
भा० म०
भा० श्री०
भा० श्रीप
भा० व०
भा०वि०
भा०बल०
रा० नि०
रा० म० ७
रा० श्री०
V
सूत्र- सूत्र- सूत्र- सूत्र-
પાઠે
योगे विभागे
ग्रहणे
}
१२
१०
१२
११
w
१०
२४ २२
१९
११ ३०
रा०श्रीप० १६ २७
रा०व० ११ १२
r
W
"
१
१४
30 ov
११
m
१
सन्न | सूत्रक्रम
वर्जने विपर्यये
Y
સમષ્ટિ
૨૫
२
શ્
११
w no no
११
३
0 1 2
१०
१८
१५
२४
२६
१४
१८
६
१०
६१
२८
६८
६०
२३
1