SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २८० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः ) दीनामिति यथायथं बोद्धव्यम् । एतद् एव अधिकरणरचना नियम निरपेक्ष निर्णय फलम्, नियमसापेक्षनिर्णयफलं तु एतद् ग्रन्थस्य तृतीये पादे प्रदर्शनीयम् | इदानीं द्रष्टव्यं प्रागुक्तेषु सप्तसु विषयेपु कस्य केन सह कीदृशो नेदिष्ठो दूरस्थो वा सम्बन्धः इति । अधिकरण रचना रचनायाम् भाष्य નામાનિ शं० भा० शं० १० श० नि० शं० म० शं० श्री० शं० श्रीप शं० व० भा० रा० भा०नि० २५ २ २ ११ ov ov ३ १० २ १ ११ ११ भा० म० भा० श्री० भा० श्रीप भा० व० भा०वि० भा०बल० रा० नि० रा० म० ७ रा० श्री० V सूत्र- सूत्र- सूत्र- सूत्र- પાઠે योगे विभागे ग्रहणे } १२ १० १२ ११ w १० २४ २२ १९ ११ ३० रा०श्रीप० १६ २७ रा०व० ११ १२ r W " १ १४ 30 ov ११ m १ सन्न | सूत्रक्रम वर्जने विपर्यये Y સમષ્ટિ ૨૫ २ શ્ ११ w no no ११ ३ 0 1 2 १० १८ १५ २४ २६ १४ १८ ६ १० ६१ २८ ६८ ६० २३ 1
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy