Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text
________________
तृतीया सरणिपाठमेदफलम् २६७ मा० वि० ६ नि० म21 ११, म०, वि० ६ ५० वि० ८ भा० पल० १० निमी०- १८ म यह० १७ घ० चल० ११ रा०नि० २२ नि० श्रीप० १४ । श्रीश्रीप०.२४ वि० ग्ल० ५
अथ यदि मतसाम्याधिक्यामेण पतेपा विन्यास कृत स्यात् तदारा० श्री० ३० म० १० १६ भा० श्री० ११ - रा० वि० ८ रा० श्रीप० २७ म० श्रीप० १५ । नि० म००-११) ५० वि० ८ श्री० श्रीप० २४ नि० यल० १५ श्रीप० क्ल० ११ मा० वि० ६ 1 रा०नि० २२ नि० श्रीप० १४। ५० वल० ११ म० वि० ६
रा०म० १९ म०पी० १३ मा नि०१० नि० वि० ६ नि० श्री० १८ मा० रा० १२ मा० वल० १० श्री० व०६५ + नि० २० १८ मा० म० १० भा० श्रीप० ९ वि० 'क्ल. ५ रा० मल० १७ रा० ५० १२ मा० ३० ९ थी० वि०६४ म० फल० । १७ श्री० बल० १२ धीप० ५० ९ श्रीप०वि०३ इति।
एतेन मतीयते रामानुज-श्रीक-४माप्ययोः ३० सत्यकेषु सूत्रेषु साम्यम् । तथा रामानुम-धीपति-भाप्पयो २७ संख्यकेपु' सूत्रेषु साम्यम् इत्यादि । ततध श्रीकण्ठ यथा रामानुमस्प अनुगामी, श्रीपतिरपि यथा रामानुजस्य अनुसारी,न तथा मपर अपरस्म इति प्रतीयते, एवं च मम्वापक्षया निया रामानुजानुगामीत्यपि बुध्यते । एतेन एतेपा समयोऽपि ज्ञायते ।
। । । प्रयोगे दोपणानिणयः । ___ दानी द्रय सूत्रकीकरणम् । ४२यते च संपतित्राणां मध्ये बहुपु
પુ મારનામાનુજાવિમિ પૃય સૂત્રદ્રયમ્ પછીતમ્ અધ્યાપિ ન રવિ માવા पतदेकीकरणफल विचारितम् । न वा तदर्य रात्पूर्व किमपि भाचीनप्रमाण प्रदर्शितम् ।
वाचाने प्राचीनपातीना शोधने परिवर्तन वा प्रवृत्ते पाचनतरप्रमाणम् अपेक्षणीयम्-प्रत्येव उचितम्, तम् नात्र छतम् । यत्र कुत्रचित् कचिदपि भाष्ये °५तक्षिपयक किमपि मालोचन दृसते, तत्तु सोत्लेक्षित-युक्तिमूलमेव । एतेन अनुमीयते परमविक 'माप्यका संकरमाप्यात् प्राचीनतरमाप्यादिक न हष्टम् । प्याससमतसूत्रपादीनां विनिर्णय व्यासानुमोदितपारस्य मामा, न तु मान्यता स्योहाविन-युक्ति-तकाबीना, तर्काप्रतिधानात् । अतोऽपिसूत्रकी फरणे, अधिकमायता समतिरेव प्यासानुमोदित प्रमाणत्वेन गृहीतम् । ये स्खल अत्र भरपसत्यालान्तर्गता भाचार्या, तेषां सत्र दोष एवं सात इत्येव "मन्तव्यम् । एतदमिका सरणि अत्र निरच्यते तत सर्व शातम्यं स्पष्ट मविप्मति | IFFTP Ji