Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text
________________
भा०-५
व०-४
व्याससात-अमसूत्रभाष्यनिर्णयः (२यः पादः) अन्न एकैकस्य भाष्यस्य एवं दोपसंख्या स्यात् ।
चल०६ श्री०=१३ व०=४ म०-६ रा०=११ श्रीप०८ वि०=२ नि०-५
(४) यत्र चत्वार आचार्या मिलिया पाठभेदकारिणस्तेषां विवरणम् भा०रा०नि०श्री०=४९,४६५ . २ रा०नि०व०वि० ४९८ ....१ भा०नि०श्रीप०बल०-५५१ ...१ रा०म०व०वि०=११५,२९६ २ रा० नि० म०बल०=९८ ...१ रा०म० श्री० श्री५०-४६७ ... १ रा०नि०श्री०श्रीप०=१९०,२६२,४४३....३ नि०व०वि०वल०=४७० ...१
१२४४=४८ अत्र एकैकस्य भाष्यस्य दोपसंख्या एवं स्यात् भा०=३ चल०=३ श्री०=६ म०=४ रा०=१० श्री५०-५ वि०=४ नि०९ ।
(५) तथा यत्र पंच आचार्या मिलित्वा पाठभेदकारिणस्तेषां विवरणम् भा०रा०नि०श्री०श्री५०=३३० १ रा०नि० श्रीप०वि० ३३३ ...१ भा०रा०म०व०बल० =२६१ १ ' रा०म० श्री० श्री५०वल० ३००,५३२ २ रा०नि०म० श्री० श्री५० =५१७ १ रा०म०श्री५०व०बल० ४५५ १ रा०नि०म०श्री५०व० =३६१. १
८४५-४० अत्र एकेकस्य भाष्यस्य दोषसंख्या एवं भवेत् भा० २ श्री० ५ ० ३ वि० १ रा० ८ श्रीप० ७ बल० ४. नि० ४ म० ६ ।
(६) एवं यन पट आचार्या मिलित्वा पाठभेदकारिणस्तेषा विवरणम्भा०रा०नि०म०श्री०श्री५०=३८३...१ भा०नि०म०श्री५०व०बल०=३०६ १ भा०रा०नि०म०श्री० बल०=४१३ . १ रा०नि०श्री०श्री५०व०बल०=४९५ १ भा०रा०म०श्री५०व०बी०=४६२ १ रा०नि०म०श्री० श्री५०बल०=३१३ . १
६४६-३६
४०