Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text
________________
२३९
भाष्याणां परस्परसम्बन्धनिर्णयः । रा०पी०श्रीप० मायेषु २ सूत्रयो, म०श्री श्रीप० माज्येषु १ सूत्रे, रा०म० श्रीप० , १ सूत्रे म०पी०व० , १ , म०नि०व० , १ सूत्रे, ऐकमत्यं दृश्यते । ___ एव च यत्र चत्वारो भाष्यकारा अधिकरण-रचना-विरोपिन आसन्, तत्रश० मा० म० श्रीप० मायेषु १ सूत्रे, श० भा० श्री० व० माव्येषु ३ सूत्रेषु श० भा० रा० श्रीप० ,१ , रा० म० श्रीप० व० , १ सूत्रे, श० मा० म० श्री० , ४ सयु, रा०नि० श्रीप० व० , १,
श० मा० म०प० २ सूत्रयो म०नि०पी० श्रीप० , १, विरोधो श्यते । तथैव तत्र
रा० नि० श्री० व० माप्येषु १ सूत्रे, रा०नि० म० श्रीप० मायेषु ३ सूत्रेषु, नि० म० श्री० व० , १, श० मा० नि० श्री० , १ सूत्रे, रा० नि० श्रीप० २० , ४ सूत्रेषु, श० भा० म० मी० , १ ।
रा० नि० पी० श्रीप० , २ सूत्रयो, श० मा० रा० ५० , १ , किमय हत्यते।
एव च एतेषा माप्याणा यवि द्वे द्वे कृत्या विमाग कूत स्यात्, तदा २८ संख्या माप्माले ३१४ सूत्राणि भवन्ति, यथा--
१। म. प० ३२ सूत्राणि १५। श० श्री० ११ सूत्राणि २। श० भा० २५
१६। श० व० १० , ३। रा० नि० २४ १७ म० श्री० ११ ४। नि० व० २०
१८। मा० ५० ९ ५। रा० श्रीप० १९ १९। म० श्रीप० ८ ६। नि० श्रीप० १६
२० रा० म० ७ ७ नि० श्री० १५
२१। श्री० ३०७ ८. नि० म० १५ , २२। श्री०पीप०७
। भा० श्री० ११ २३। श० पीप० ३ १०) ० म० ११ २४॥ मा० श्रीप० ३ ११। मा० म० ११
२५। श० रा० २ १२। रा० श्री० ११
२६। भा० रा० २ , १३। रा०व० ११
२७ २० नि० २ , १४। श्रीप० व० ११
२८। भा० नि० १ सूत्रम्
समष्टि = ३१४