Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text
________________
२२. व्याससात-ब्रह्ममूत्रभाष्यनिर्णयः ( २यः पादः) (१) १७४ सूत्रे अ०भा०रा०नि०म०व० भाप्याणामक्यं श्री० श्रीप० भाप्ययोविरोधः (२) १२२,५४६ सूत्रयो. श०भा०रा०नि०म०श्री० , श्रीप०व० , , २१ समष्टि ।
"वं च २१ सूत्रेषु अल्पसंरत्यकगणान्तर्गतत्वात् श०भा० भाप्ययो २ दोपो
म०व० भाप्ययो १२ दोषा ग०नि० , १ दोप
श्री०श्री५० , १ दोप: ग०३० , १ ,,
श्रीप०५० , २ टोपी म०टी० , २ दोपो
समष्टि. २१ ___एव च कैकस्य दोपसख्या इत्थम्
श० र नि० १ श्री०-~३ व० १५
भा० २ म० १४ श्रीप० ३ समष्टि. ४२-२-२१ अन्न रामानुजभाप्यस्य दोपाभाव अवगम्यते।
पंचानां भाष्याणाम् अधिकरणरचनायां दोपाः ।