________________
प्रथमः प्रस्तावः
तव स्नेहवशाद्भद्रे ! न गन्तुं शक्यते मया । यदि सार्थे ! समायासि धावाभ्यां गम्यते तदा ॥१८३॥ मृणाल्यूचे ततः स्वामिन् ! भव्यं किं स्यादतः परम् | यावत्पेटामानयामि तावत्स्वामिन् ! विलम्ब्यताम् ॥ १८४॥ कृत्रिम स्नेहया दास्या बहिरागत्य चिन्तितम् | तावत्प्रेमास्ति मय्यस्य यावदत्रैव तिष्ठति ॥ १८५ ॥
गृहे तो सौ कन्याः परिष्यति भूरिशः " | गुरुस्वरेण फुचक्रे पापिष्ठवं विचिन्त्य सा || १८६ ॥ याति याति नृपो मुञ्जः सुरङ्गाध्वनि सांप्रतम् । तावदाकृष्य पर्यङ्के लत्तां दत्वा" नृपः क्षणात् ॥ १८७॥ कण्ठं यावद्गतो भूम्यां वेण्यां तावद्घृतो नरैः । समाकृष्य बहिनतो दाक्षिणात्यनृपाग्रतः ॥ १८८ ॥ गतवाचोसि रे धृष्ट ! मुखं मा दर्शयात्मनः । पापं तवाधुना दुष्ट ! पतिष्यति शिरस्परे ! ||१८६ ॥ दुष्टसंज्ञाभिभूतस्य मृज्ञ्जस्याभृत्पराभवः ।
न विच्छायं मुखं तस्य न दीनं " वचनं क्वचित् ॥ १६० ॥ भूपाज्ञया मृजभूषो भिक्षायै श्राम्यते पुनः ।
In
मर्कटेन यथा योगी भ्राम्यतेथ" गृहे गृहे || १६१|| मुञ्ज ऊचे -
11
कोली तुवि किं न मुअ हुओ न छारह पुंज |
घरि घरि भिक्ख माडीये जिम मकड तिम मुंज ॥ १६२ ॥ कस्यचिच्छ्रेष्ठ गेहे " मण्डकं खण्डितं वधूः ।
घृतबिन्दु दत्ते" मुजोपि श्लोकमत्रवीत् ॥ १६३ ॥ रे रे मण्डक ! मा रोदीर्यदहं खण्डितनया | रामरावण भीमाद्याः स्त्रीभिः के के न खण्डिताः ॥ १६४ ||
17
15
१७
1
1. B मुञ्जप्रेम मयि तावद । 9 A, BT and 2 BA गर्ने गृहे नवनवीं A, B and B कन्यकाम् । 4. A, B1 and B" त्रं मंघित्मविष्टा कृतं च गुरुस्वरैः । 5. A, B, Band B मार्ग पुनः। 6 A लावा दत्तां 74 जम् किंचित् | A B1, Band B “न ै । 10. A, B1, B2 and B र 11. A, B1, BB and 3 स 12, A, B1, B2 and Ba कस्मिन् पिटगृहं नोतो | 13 B1 Band B3 स्यन् । 14. A, B1, B2 and Ba यदहं | Ii A° द्या योषिद्धिः के 17, A मा रोदीर्भामिनी भ्रामितो यदि फटाक्षेपमाण
०
15. A, 8A, B2 and [3" यथा-मण्डक [ मा कुरुद्वेगं and Ba add, after this verse रे रे मन्त्र
!
करलग्नस्थ का कथा ||
३