________________
BHOJACHARITRA
[ First ___279. प्रतोलोयान, in the sense of प्रतोलीद्वारपिधान; Cf. द्वार चोदवाटिते सति, in verse 282 below.
280. संस्तारक ध्यधात, 'made ( his } lued' i. b.. clepl'.
283. This verse is an adaptation of a passage in the Prabandhackiuizmani (0p, cit. p. 36, pp. 16-20 ).
584, मङ्गचिन्ताय, Ho attend the nature's call'; Cf.कायचिन्ता, in prastava III, verse l. 285. Ja, (i. e.) the head of the saugha at Ujjayin), B1 supplements :
शूद्रोपि पीलसंपन्नो गुणवान् बाह्मणी भत् ।
साह्मणोषि क्रियाहीनः शुद्रापत्यसमो भवेत् ॥ and CUTE H f«$ etc. i. e, the verse quoted to supplement the verse 34 above. And in adds also परवारिसर IRI
286. The idea is Vis : Sobhana first greeted the salgsa aud then, following the instruction of the guru, went liis brother's house,
287. चित्रशाला उपाययत्वेन दत्ता इत्यर्थः । 258. संसारादि मुमतं नान्त्रक, संन्यासिनम् इत्यर्थः । तेन us. 'शोभनम'pi and pa.
289, आषाकर्मियोन, 'sin resulling from आधाकर्मन्, or food specially prepared for the sake of a jaina bhikshu'. The jaina bhiksites are prohibited from accepting such tood.
Ci. मम्मचकरौं पति मुनिम्लेच्छकुलादपि ।
एकान्नं नैव भुजीत पहस्पतिसमादपि । in the same context in the Prabandhige lintawani { op. cit., p. 36, verse 85 ). गोचराय भिक्षाये।
.
29!. , 'a woman will liclict ( in jipisin )'. Note the very rare AtmunePada form शुद्ध्यमानम् 'इदं दमि अपि शुद्धधमानम् ?' इति गुसेः प्रवनः । "दिनत्रयसंवन्धि इदं दघि' इति धाश्किया संप्रोक्तम् इत्यर्थः ।
The fourth foot is the linal leclaration of the furk and it probally cans 'according the scriptures, it is 1100 acceptable for ine'.
292. प्रभानीयः, in the sense of प्रष्टज्मः । 293. Bl supplements :
पापालिवारयति मोजयते हितेषु
दोषं च गृहत्ति गुणान् प्रकटीकरोति । आपद्गतं प न जहाति ददाति लोके
सन्भिजलमगमिदं प्रवदन्ति सन्त; । 294, प्राक्षः, •s man with Haitli { in jainism }'विप्रतारकः - विशेषेण प्रतारक: 295. वाचा प्रपास्यते, used in the sense uf वाचा ( = बाक् ) मम्यक पास्यताम् ।