________________
Prastava ]
EXPLANATORY NOTES
१५३
8. सौमाला: - सीमान्ताः ।
. भट्ट, 'hereditary punegerist'. 11, इतः = गम:, ... मागतः 1 13. याचस्पृच्छति भूपालः, 'searcely when the king asks'. कारणम् - चिन्ताकारणम् । 15. धनदेवः, i... कुबेरतुल्पः । 16. कथयिष्यति = उत्सरयिष्यति । 18. परिच्छद, 'retinute'. 1. बाग्यव, "brother'. १३. निर्गमाइक्षिणे भुजे, 'on the rightern side froin the exit { of the gopura ).
4. उर्वः स्थितः, "Win.5 standing'. cf. अर्ध्वतः स्थिता [ prastava IV. v. 5771. 26. मानौमानपूर्व चोपविष्टः, [or "पूर्व चोपदेशितः।। 27. अनुमतापि शापिता सती उदन्तं कथयिष्यामि इत्यर्थः । 28. संदेहवाम = संदेहविषयिणों, संदेहविनाशिनी, श वाताम् । 31. कुम्भारौ ( Prakrit ) कुम्भकारी। 33, पाल्परिधात, amli e. nonr } the bank. 31. गम्यते, for गम्यताम् । 36. भवर्ष, . पर्यभव । 38. नाभिनन्दन, 'Rishabha'. 40. वासना, 41, त्वकम् = त्वम् 42, संदेह कथयामि -- संदेहविषयमधिकृत्य कथयामि इस्पर्षः।
44. पध्व ज्ञान, S. It, Paricharstings ., (i) Divyachakshas. (i) Divyasrotrs, (iii) Parichittujuana, (iv) Payun-wivas-armsmriti, and (v) Riddhi. Os out = पध्यममान, ' niscience',
5. धन, ry much', 50- एकचित्तःस्पिरो भूत्वा श्रृण इत्यत्ययः
51. ममस्थल, Desert-land', s. & Marumandala or Marwar. Satyapura may be itte- let with the marlern Sanchor in the above region. राजसूः, i. e. Rajput: Dharana is.ile nutne of the Rijmt.
54, कियन्द्रिदिवसः, ie, कियस्सु दिवसे पु गतेषु ।
36. पुलिन्द्राणाम् = पुलिन्दानाम् | The term palinda, though first applied to the a lorigins of the Windliya mountain, later used to denote the aborigines in general, Bt supplements :
पितुर्वर्गगता भूमिनिर्धनापि मुग्धावहा । सा च स्वर्णममी सका न में सक्षमप रोषते ॥ 57. अभोज्यं कृत्वा = उपोष्य, cf. verse 63 below.
58-59. मामक, साम = 'धान्य' Pl and Ps, It is a kind of millet called in Sanskrit syanmika. अग्रपक्वशिरोमाहात. 'due to the plucking of the first ripened heads ( of the syamaka plants)',
२०