Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith
View full book text
________________
Prastava ]
EXPLANATORY NOTES
300. पृष्टयाउवल, probably 111eans पृष्ठयञ्चल । पृष्टि, "back side.' अबल, "border of the garinent'. कथाया मातृदक्षिणम् 11sed to incam कमाया दक्षिणमचलं मातुरर्थम् ।
201. अस्माकम ८., बस्मान् । 302. वनभूमिषु-निर्धारण सप्तमो ।
203. रूपकान् = रूपान्। note the gender. लिलयामाद for मेलयामास । गमादिदृशान् रूपान, प्राकृतिविशेषान् लिलेख इत्यन्तः ।
2404 येन येल lor ये यम् । 205, परिच्छदा जाता इत्यर्थः । 206, सुखासन, a palanquin', 207. ग्रामाकर = ग्रामसमूह ।
2011. विस्मयत for विस्मयं पापित or विस्मित । शापति इत्यादि-'कोपि नपो भवेरिकम् ?' इति भूपं पृष्टवन्त इत्यर्थः ।
210. कर्तमम् etc., for कृत्वम निश्चय प्रेष्य प्रेषपामास पुरुषम् । 211. प्रहितः प्रेषितः । 215. उक्तम = "वत्रः" pl and ds. 216. तयोः ?., कुमारयोः । 317. तत्का मुस्थितः, for तत्काले पोत्थितः । 218. हट्ट, 'ruarket place.' 221. बाला, ... 'स्त्री' Pt and P. भुक्ता etc., cf, note orn verse 1:5 above. 22. वरापि, fir वररुचि to sthit the metre, लग्नेन for लग्ने । 22:). तो, vir.. 'पुत्री' pond P. चतुर्दियाम् । पतुदिक्ष। 228. यव्ये. तो 'बहम' Pt and Ps. 227. 'वेशपट्टे गो' इत्यारम्य यावद्विवाह, विवाहपर्यन्तं, सवों वृत्तान्तः कथितः इत्यर्थः ।
१७. उद्धरितम्, Prakritic form for उद्धतम् । जोवापितः = जीवयितः, in the sense of जोषितः ।
231. Vote the construction प्रबंशमसृजत्, for प्रवेशमकरोत् or प्राविशत् । ५३४, मट्टाण्जयजयारवैः for भाजयजयारवैः or भट्टानां प जमारवैः ।
235. महासयितुमित्यादि-सोमान्तराजः देशं, देशपणनम् चद्वासयित, देशानिनामयितुम्, आरम्पमित्यर्थः।
236. दापयामास - कारयामास । 288. ताप, fever', संताप 'burning' 239. समाधिः = (मनसः) समाधानम् । 240. मालोचम् = आलोचनम् ।
22. विलम्बः कार्यते भूपात्, in the sense of त्रिसम्यत हि भूपैन । तस्मि V., भानुमतीचित्रस्य ।
११. कृत्वा सुन्दरवर्णकम्, having prepared good or beautiful paint'. 246. मे विस्मृतम् i. 6. मया विस्मृतम् । 27, कुञ्जिका, 'a brush'.

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193