Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith
View full book text
________________
Prastava ]
EXPLANATORY NOTES
3303. Note: the phrase याचा मे यासि in the sense of में वाचा मृषा भवति । एवमित्यादि-एवं पर्योक्तप्रकारेण, सकरवा, लगिस्वा समीपमागत्य, कुमारस्य कर्ण दामणवीस्फूति ददो. मकरोत इत्यर्षः।
806. प्रथिलस्य, पिशाचावेष्टितस्य, बेष्टा संचाता अस्य इति अपिलचेष्टितः, 'behaving as ii possessed by a slevil'.
3607. पदातुमारेण 'by following the iant nmarks (ui the prince). पृष्टी = पश्चात् ।
301. एकिस्मन् सैनिक कुमारं क्षेम पनि मति कुमार: विसमिग इनि प्रजापति इत्यर्थः । प्रजल्पति and भाषति (Paragrriaipada as in the epies) : Scil., 'कुमारः' P1 and PP.
310. Note the construction वर्ष स्व स्वम etc., in the sernor of Giocked at the isce of each other'.
12. सुखासन, 'n puli][un'. 313. ददौ, Scil., कुमारः । :11: इति चित्ते दोलायमानः, विविध चिन्तयानः, इत्यर्थः । 317. उपाय: 1. 2. रोगनिवृत्मुरायः । 31.1. कुरुत for पुर्यात् । 323, कृतनिर्भमः for निर्भयः कृतः । 124. मानेष्यामि .. आनयिष्यामि । 325. शोध = शोधन, 'searching'.
Iti. ग्राह्यः for ग्रहीतव्यः । बर्करः, a lamb' स्यूलमित्यादि.यः वर्कर स्यूल कृश वा कर्ता, करिष्यक्ति, स इत्यर्थः ।
327. शुषितः, 'if) attended upon'.
30. बोत्कट: a goat",
3.31-32. स्यूलः इत्यादि-केषां ( निकटे स्थापितः बोत्कटः ) स्थूल: फेषां वा कृथाः, केषां वा सदशा: ( i.. पूर्वसदृशाः) इति तोलिताः, तुलायामारोप्य परीक्षिताः ते बकरा' नोत्तरन्ति; परन्तु नन्दकग्रामसंगसो शेस्कटः, तोलिनः मन् 'समः' इति उत्तीर्णः इत्यर्थः । तेपि tic. नन्दकग्रामवासिनोपि । निजज्ञात्वा, i. c. द्विज तत्रत्वं ज्ञात्वा ।
133, स्वरूपम् = वस्तुस्थितिम् । ममम् - समकालम् ।
337, क्रिपते किम इत्यादि-कि कतम किंवा इममिति ते न जजः; किंबहुना, सर्वोपि देशः जनः, उपद्धतः, पीडितः इत्यर्थः ।
340. अध्येते, for प्रेषयिष्यते । 3341. प्राप्तः, पतः, Stil., 'वररुचिः' Pt snd pa. 342, ग्रा महाठा विलोक्यन्ते ता वालुकारज्जव: प्रेष्या प्रेषितम्याः इत्यर्थः । 1813, लश्चा , 'britie'.
B4ti. एका रज्जुः Scil., 'वालुकायाः' Pl and P३. बलिण्यामस्ततः परम्, 'we will return back (the rope) after seeing it';
332. नारदः ८., वाहनमनारदः । 356. ताः = प्रजा:पनान् । 357, निजे,i...हिजस्य प्राप्ती।

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193