Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 176
________________ १७४ BHOJACHARITRA [ Fifth 134. एवम्, 'in the following manner' सन्निधौ = 'समीगे' P. 135. वृहत = 'हरामनाः' Pland P३. 110. जीवापय, for जीवय । 141. बयेत् for अवदत् । लाहि = 'गृहाण' Pr and PI. 146. The meaning of the second hal is not quite clear. Probably it means : महोरपि जोषितात् ( यदि ) सुवरं दृष्ट, (तहि ) मह दृष्ट स्यात् ( इति ) जनोमितः । 148. सामानि .. ( बस्त्राभरणरूपकात्यादिभिः ) समानः । 150, ब मयः ? किं वा ( करोषि ) ? कोसि ? किमर्थमागतः ? स्मथः । 157. पुणे, scil., 'अहम्' Pland P3. 158. निर्लोमत्वं समादाय = 'लोमं परित्यज्य' P1 and P३. 159. This verse is found in the Panchatantya (op. cit., Tantra II, p. 127, verse 151). 160. This versc appears to be a quotation, 14. = स्त्रियो PL and Pa . 165. Note the pereinthesis सिद्धे कार्य etc.' 166. भूङ्गयां शृङ्खलाम्, ... 'पृयोक्ताम्' P1 and pa . 169. This Verse is fo111m in the Subhashitaratnabrandgara (op. cit., pp. 90-91. verse 6). 170. भानुमत्याः वदायश्च वियोगः इत्यर्थः । 173. Gomoklia, the male spirit, and Chakresvari, the icmale spirit are said to attend un Rishablia. 171. नाकेश्वरीपुरः, for धक्केश्वर्याः पुरतः । 'लनम्' fasting'. 176.है देवि - 'हे मकेश्वरि' Pl. 177. Note the local influence in the construction भीतिमदर्शयत्, in the sense of भीतिममनयत, "rightened'. 178. कस्यापि . ८. करमावपि । सत्यत: in his true form'. 179, खटिका, 'chulk'. 150, यक्षः .. ८. गोमुखः । सत्क, belonging to'; cf. the Pili सन्तक । 181, गम्यते used to men11 गातुं शक्यते । 182. पश्चात् चतुरङ्गमयुक त्वं यथेन गमछेत्यर्थः । 189, व्यजिजपत्-वत्सराज इति शेषः । 122. 'सर्वेषां पश्यतां (i.e. सर्वेषु परयत्सु ) मया भंपा दत्ता' इत्यारम्य, 'यादागा हित पुरः' पति निगमय्य सर्वोपि वृत्तान्तः कथितः इत्यर्थः । 1233; एकविशतिमे, for एकविझे । अदः, i.e. वक्ष्यमाणम् । 15. इति, in the iollowing manner'. 17. Jश, used in the sense uf दिलम् Rut el. स्वार्थभ्रंशो हि मूर्खता (Panchatantra, op. cit., Tantra III. p. 177 verse: 232). 108 कृतनिश्चयः प्रासीदित्यर्थः । 14. स इदं वचनमब्रवीत् इत्यर्थः ।

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193