________________
Prastava ]
EXPLANATORY NOTES
१७१
४. युगादिजिम, kishabhanatha the first Tirthaiikara of the present Avassarpint".
3. तीनाम् = तीर्यकरम् ।
42-43. तद्भवाः = 'पुषाः' Pl and P३ . में एक पातं मरताचा तद्भवाः बभूवः, तथा सर्वेषां युगादिजिनन मात्वा पृथक् पृषक् विभज्य सय जनपदा। स्वयमेव दत्ताः इत्यत्ययः ।
#. नामानुसारतोऽन्येषाम् etc. Cf. इक्ष्वाकुक्षत्रियज्येष्ठा जातिज्ञा लोकबन्धुना । भूमौ वषमनापेन स्यापितास्तेऽत्र रक्षणे ।।
कुरवः कुरुदेशेऽसाधुग्रास्त चोप्रशासनाः । न्यायेन पालनाद्धोजाः प्रजानामपरे पिताः ॥ Ilurivants purami (Manikyachandra I)iganbara Jainagranthamals, No. 32-Chapter Ix. verses 43-44),
45. विचछत् = विच्छदमनात्, वराग्यात, through disregard'.
Cr. तस्मात्सांसारिफं सौख्यं त्यस्त्वान्त दुःखदूषितम् । मोबसौश्यपरिप्राप्यं प्रविशामि तपोवनम् ॥ (Ithid., verse 61). अथवा, बिच्छति = राजसदनातः विनिःसत्येत्ति पूर्वलक्षम् शेषः । दोक्षामादाय becoming an ascetic'. 944, annihilation of all karmas (by means of the Fourteen tituteralas).
___46. पञ्चमं ज्ञानम्, 'ourmiscisince'. पुणरोक धरोपरि i... भूमो पुण्डरीकवतं कृत्वा तदनन्तरम् । पूर्वलक्ष, पण पूर्वलक्षम् । The word पूर्व like सागर is the name of a very high nuunber, भरणम् = 'चरित्रम्' pl and P8.
Ci. छद्मस्थकालनिर्मुस्ता पूर्वलक्षां जिनेश्वरः । विजाहार महीं भम्यान् भवान्धेस्तारमन बहून् ।। Harivansa (op, cit., clhapter XIL verse 79).
15-46, All Gerurulsviz., दत्त्वा etc.. go with प्राप्त in verse 47.
47. The Time Šipurapattana remind us of Srinagara of SrinagaramahaStha which is described by Merutunga as a place where temple of Rishabla had bxcell built by Maladleva at the beginning of the Krita-yuga (Pranandhaschintanei.om. cit., P, 62. lines 10-15), and which is identified witli tihe modrou Alinicdabad. But according Rajavallatlia Sripurapatiana was a place which came lister into the abbys. So the place is reviidently an innagintry our.
निर्वाणावसरे, निर्वाणसमयात् A: Por, it is believed that Ristiabha attained Hinksha at Ashti]paula and real in Sripurapathalrs. सहस्रवतुरशोत्या etc. Cf. अभूवन् गणिनो मसुरगातिवचतुरुतरा। सहस्राणि गणापचासन्न शौतिश्चतुरुत्त रा ।Ilaristmiss (op. cit., charler 11, verse 54).
8. झामनाम् for भामणाम् 'Legging Turdian during the पyयणन्नत'. गवत्यादि-श्रीपुरासष्टापदगिरिशृङ्ग गत्येन्यर्थः ।
49. चतुर्दपोन मक्तेन for चतुर्दशभिर्ममतः। I and 12 appear ta_supplement: 'उपवासषट्केन'
H, Ci. verses tH8-69. मनुवनिकायकाः, "the four god-groups': ct. Heritripsa (loc, it
3 कियहिनः, ill the sense of किहिनेभ्योनन्तरम ।
52. Merutunga tills is that in the temple i kislilula at Sifurpattana, built by Mahile:VIL, There wils : Vity old cliarler of Bharata, which juired tire