________________
RUOJACHARITRA
[ Foruth
186. समायामि, for भवन्ति or समातिष्ठन्ति ।
189. Fafen: etc., 'was well know even in lose places wliich were far renuvcd from { his way'.
1311. कनी = 'कन्या' pl and Ps.
1:03. सुम्बराः = सुस्वरगानणीलाः । सरसा: = सरमालापिन: सरसकविताकारोवा । मन्ये, sci., अहम् ( in the anthor).
194. सन्न हो = सन्नाह - कवच परिघाय' pl and PD. Note पास्त्रपाणिस्थः, evidently user in the sense of पाणिस्मशास्त्रः । Cf. कण्ठमादस्थः, in the sense of पादेस्यकण्ठः, in Prastiva I, verse 140,
1:37. वाचम् .. अहं तं प्रार्थना पूरयिष्यामि इति प्रतिज्ञानाचम् । 110. धार्यते, 'is preserved or is kept'. 201. शिक्षा, advice', 206. कन्ध = 'घर' Pl and Pa, 2408. नमस्कृतम् for नमस्कृतम् ।
209. तया, i... 'ग्रियया' PIRN P3. मायानीति-अग्निप्रबंशार्थ काष्ठानि मर्पयेति भावः (Cf vert: 212 below and tuote on Prastiva !, verse 131) ], नारिणामिन्यादि सामान्यतो नारोगा विशेषतः फुलस्त्रियामित्यर्थः ।
210. मतंपि, मनरि मगि इत्यर्थः । 911, A, C., 'Olord' is there anything called good conduct in your land ?"
213. काष्ठावरोहणे इत्यादि - चिताकाष्टारोहणसमये पन्धुभिः "सिष्ठ तिष्ठ" इति वन उध्यस इत्यर्थः ।
213. अकारापयत्, for अकारयत् ।
814, यम्मस्नान : It is believed that two baths are ncessary to get oneselt purified of the stvasaucra or the impurity caused lay being associated in the obsequics. ना-नरः ।
215. सत्पुरुषः पूर्वोक्तं वचः न अन्यया भवतीत्यर्थः ।
217. This verst appears to be a quotation. All MSS read 71:' only i via:= 'दरिद्रः' 21
221. कंवारं = 'नृत्यम्' P1 and 13. नरप = 'नृप' Pl and P३. धनम्, 'inf) great anmount'.
222. नपर्तोंक:-राजपुरुषाः । संमद, great joy'.
192-222. A story of a mngician similar to this is found among the legends of Vikruma Dualtiesalputtalihu. V pakhyana 30).
224 तिलक, 'caste mork'. 225. ज्ञाता = 'शातासि P1 and Pa.
926. प्रपितम् - उक्तम् । प्रत्ययः = परिनिष्ठित ज्ञामम् 'conficlence' or clear understa nding', दहे, Scit., 'अहम्' Pinnd Ps.
297. The word प्रस्यथ, appears to let in the serise of उद्देश्य, 'motive' in the first three instances. अंहतः = 'दानस्य' P and ps प्रत्ययस्तपा प्रत्ययः, सम्यक् शान, सभा, प्रत्ययः, उद्देश्यम्, इत्यर्थः ।