________________
Prastava]
EXPLANATORY NOTES
१५४
1.56, fare: Passivu Mst puter Singular of the root , 'to coniuer'. 157. The NOTTEct neading of the verses supplementert by Ba is :
शशिनि खलु कलङ्कः कण्टक पानाले, उदधिजलमपेयं पण्डिले निर्धमत्तम् ।
युवतिवनिपातः पक्वला केदाजाले, पनिगु च कृपणत्वं रलदोषः कृतान्तः ।। चन्ने लाग्छनता हिम हिमगिरी क्षारं जल सागर, दाढे चन्दन गाय विषधराः पद्म स्थिता: कण्टकाः । स्त्रोरले हि जरा फुचेषु पतितं वृदस्य दारिद्रयता, - -..---साहित देवादिदं निर्मितम् ।।
[rlu titslut these two Wresolat Inknown author is found in the Subhashitãowli ( cit., Verse 3149 ) with some variations ).
13. मायजिता, Scit.. 'राजपुरुषैः' Plund P१. 104. राजपूत्रा: “warriors", 165. गता, wrong for सदा(?) 166. अन्पदा - एकदा । पवन्द्रः .. 'राजा' P1 भयाम - संबवाम् । 167. शिष्परिटमः = एकाकी । श्ता यवनिकान्तरे - यवन्धमतरतः स्यापिता । 168. पक्षोभयविशुद्धा = मातृपक्षे पितृपक्षे च परिशुद्धा ।।
170. Note श्रृयताम्, and शृष्ण, in the sarlie hall of the verse:. [s the modern Budurikirusna intencled by बदरी नामक वनम् ?
172. प्राप्तक, 'pure'. 17. दीयते, for वास्याषः । 174, किर्यास्तु दिनैः, i... कियहिनेम्पोनन्तरम् ।
175. समागतः, Scit., 'दावानल:' pl and PI. Note उपस्थितः, संप्राप्त: Aud समामतः in the same verse.
176. पर्यन्स, places Treeur hy;". 177. जले, Ior जाय । 178. बारममेन स्नेहः, ... आत्मजे स्नेहः । 179. मरयानाम् = पुंसाम् । 180. जन्म प्राप्य मंजाता इत्यर्थः । 18. पुषी, i... 'संघानिका' P and P. 183. वरः- चारैः। Nirle the gender nf बुसान्तः । 18A, विक्रमः, ... 'राजा' P1 And PH.
185. वागल वापर (?) a scliolar' ur : bray man'. कोडक, 'plnyer'. पौरदेश, probably denotes the liastern Indin. Far: 'many', it may be noted that the expressiuns बागलकीहकादयः (or "कोडनादिकाः ) and सक्रीडावाडिकाः (or "कोडवाष्टिका:) are of divibtful meaning, though they are obviously used to tefer to magicians and players, as the story aliows.
181. वहिवताल= अग्निबेताल etc. The legend of Vikrama tells us that the hero went ont witli his minister Bhatti and Vetala, called Agniverila ti.e.aghost, obeying his orilkers ).
187. गरिमान्वितः सन् प्रस्थित इत्यर्थः | Note अभिधान and नाम in the same hali. P1 and prexplain the secon! lhuli as "विक्रमभूपेन स्वनामान्तरं चक्रे अब ।