Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 168
________________ १६६ BHOJACHARITRA { Foruth 441. स्त्रिया, i..., 'नध्यपरिणीतया' P1 and P3 . 443. निर्यजनस्थितम् = 'मि स्थितम्' Pi and P3, चिन्ता पप्रच्छ, चिन्तामधिकृत्य पप्रच्छी त्यर्थः। 446. सदचः = मयोपदिष्टम् । 447. वा-यदि । अथती । 448. परं कारणम् = विरुद्ध ... पदुस्ताकरणों ) कारणम् । 19. P! explains ; 'यथा चक्री अतुष्टिमहसस्त्रीपतिस्तथासावपि ।' कियत्यः, अल्पसंख्याकाएब, बल्लभाः पको पुनः चत्तु :पष्टिमहम्नस्त्रीणां भर्ता इति धूयते; तथापि स तास समानानुरागः इति वा । "फियत्य : सन्ति वल्लभाः ?' इति प्रश्नो वा अल्पसंम्पाका एव इति भावः । 4510. प्रधानता, scil.. भोजमहिषीणां मध्ये। 138. मन्यदा - एकदा । कलहन्तौ, or कलहायमानो। 451. कलहते, fur कलहायते, or 'यति ( according to a few grammarians ). . कसहायसे, it verse 472 bulaw. स्फोटम ete., 'uut amoul 10 our quarrel and make us have divorced ur partitionedr. Or स्फटय, 'ren८. Citi:: Palitic फेडि। 456. गृहलक्ष्मीः , “property in the house'. न्यायमागें, 'according to law'. भम आयाति, 'belongs tu me'. ___458. येषां प्रसव्यथा = यत्प्रसवध्यषा । यया, ४., 'मात्रा' Pl anti P३. अन्यथा कृता i..., अस्वामिनी कृता। 453-80. निष्पन्ने, फले निवपन्ने सति, तत्फलं स एव, कर्यक एच पहाति इत्यर्थः । टडोरक। टपुरकोणक्षिरः, 'in letters engraved by thistle (on stone )'. 161. भूपोक्तं च तया कृतम्: 'अपत्ये च पिनुः किल' इति भूपोषितमनुसृत्य तया अपत्यादिकं दत्तम् इत्यर्थ: । कामिक = कामप्रदे । 462, gia: Prakritic constructiul meaning jured', 40. पच्चोच्चग्रहसंभूता, .., पश्चान्यग्रहसमय संभूता । 465. यत् कथ्यते इत्यादि-यत् कर्तव्यत्वेन कथ्यते, तत् वयः न लुप्यते, न विरुद्धयते इस्पर्यः । मिष्टा, 'sweet'. 466. गृह्यताम्, i. c. कोयताम् । 367, घोटका, 'a kcrsc'. 169. शम् = 'मुस्लम'P1 and PH. निनावानित्पादि-मध्यस्मदीयात्रा: सुखिनः ?' इति तत्स्वामिनः सूत्रधारः पृच्छति स्म इत्यर्थः । 470. भावयत्यधि लोकेभ्यः, For ( अमुं वृत्तात ) लोकान् भावयति स्म । 471. मंगटकः, ' uarrel'. 473. स्थिरीभाव्यम्, Scil. मत्पक्षण; राजसंनिधौ जयो ममैव भविष्यति इति भावः । 171. 19 maha, 'does not get settled among the penjale themselves an according to thi: practice:'. 179. गजबसालिन्यायात, cte:. The fusks of the elephant startalike, giwalik apri and treal: aliks.. Ill the same way llert tlic g cnt in the caso di te surastow (चटिका is also the judgement in the cascotthe lurges, us both of tleman based on

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193