Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 166
________________ BADIACHARITRA 333 नूनम् = 'ऋतम् pr and ps 354. भृकुटीभीषणेो राजा नग्नत्वमित्यादि तं प्रत्युवाचेत्यन्वयः । 356. द्रव्यदान, giving money as bribe. 357. तलारक्षाः = स्वनरक्षका:, 'potice men'. दीर्घ: 'tall', महपा = 'हम्बा' Bland B. शूलारोपणं कथं क्रियते इत्यर्थः । 358, शूलिकामान:—a Bahusrihi compound of मुख type 360. सूचिकानुमानेन ज्ञास्वा शूलिकामानमनुस्तेन मानेन सहितं ज्ञात्वा । सालकम् = दयालम् । 362. शिक्षा, 'advice. घायंते, in the sense of घार्यताम् । P 1 Fourth 363. दण्ड, used to imean 'that which is paid ( as penalty ) तलारक्षे, for सलारक्षाय or रक्षेभ्यः । नेष्यामः forआनेण्यामः । दीदार, 'a gold coin' ( from the Greek @iwarius) It is not easily explainable why the king himself (or his ministers) had to pay his city guards 1000 dingus for releasing his brother-in-law. Probably it was in tune with the funny law of Anyayapurapattana. 64. यज्ज्ञातमन्यायपुसने, तादृशं तब राज्येपि पयामित्यर्थः । 6. नन्दायाः भगिन्याः लघुनन्दाया: कनीयस्याः नन्दानाम्याः इत्यर्थः । नन्दाया भगिन्या सह लघु अविलम्बेन इति वा अर्थ । 272-370. In legend of Vikrama, we niert a parrot telling a story of a disloyal wife almost like the above story. There a thief plays the part of the sakuna of the present story. means this : 371. The construction is somewhat confusing, probably it चन्द्रसेनेन भूपेन यथा शुकमुखास स्रुतं तथा शकुनस्य जातो ( . . शकुने ) अस्तिमयं जातम् पुनः पुच्छा ( कृता तेन तवा शुकः ) उत्तरं दी। 372 आगमे, इति वा । शास्त्रे, निमितशास्त्रे अथवा आगमे ज्ञानाय, शुभनिमित्तस्य सम्यक्ज्ञानाय 174 अथ = "सवर " Panda या प्रामङ्गीकृता' सा, P1aal P3. , evidently for तदनन्तरम्। पुष्रावलो. 'परिणेतुं . 376. अटवा, for अटवी । 380. Nule अर्थ - हेतु and the चतुर्थी । 381, महता = श्रेष्ठेन । for 389. अस्याः कुमार्याः पित्रोरित्यन्वयः । मम सुतारलम् 28. गृहाण is changed into ह to shil tle inetre. one after allotter अस्मत्सुतारत्नम् । 38. मया गम्यते मया महू गम्यताम् । वचः वचोविषयं कार्यम् । 37. युगादि: Jinn Rishabhu' गर्भगृह 'sanctum saneloron प्रविष्टो दक्षिणे भुजे, 'entered (a) in the right hand side. The first and second halves of this verse appear to have been interchangert. 388 अष्टप्रकार,, the five prjas mentioned in prastava II, verse 42, together with pradakshina, namaskara and prarthana ta in the stable posture for meditation', Cf. the Prakritic का मरम, काउसर and कात्रण in the same sense asy. Note the prosition of the array सार्धम् in the compound. Cf. praskgeet. verse tu,

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193