________________
BADIACHARITRA
333 नूनम् = 'ऋतम् pr and ps
354. भृकुटीभीषणेो राजा नग्नत्वमित्यादि तं प्रत्युवाचेत्यन्वयः ।
356. द्रव्यदान, giving money as bribe.
357. तलारक्षाः = स्वनरक्षका:, 'potice men'. दीर्घ: 'tall', महपा = 'हम्बा' Bland B. शूलारोपणं कथं क्रियते इत्यर्थः ।
358, शूलिकामान:—a Bahusrihi compound of मुख type
360. सूचिकानुमानेन ज्ञास्वा शूलिकामानमनुस्तेन मानेन सहितं ज्ञात्वा । सालकम् = दयालम् । 362. शिक्षा, 'advice. घायंते, in the sense of घार्यताम् ।
P
1 Fourth
363. दण्ड, used to imean 'that which is paid ( as penalty ) तलारक्षे, for सलारक्षाय or रक्षेभ्यः । नेष्यामः forआनेण्यामः । दीदार, 'a gold coin' ( from the Greek @iwarius) It is not easily explainable why the king himself (or his ministers) had to pay his city guards 1000 dingus for releasing his brother-in-law. Probably it was in tune with the funny law of Anyayapurapattana.
64. यज्ज्ञातमन्यायपुसने, तादृशं तब राज्येपि पयामित्यर्थः ।
6. नन्दायाः भगिन्याः लघुनन्दाया: कनीयस्याः नन्दानाम्याः इत्यर्थः । नन्दाया भगिन्या सह लघु अविलम्बेन इति वा अर्थ ।
272-370. In legend of Vikrama, we niert a parrot telling a story of a disloyal wife almost like the above story. There a thief plays the part of the sakuna of the present story.
means this :
371. The construction is somewhat confusing, probably it चन्द्रसेनेन भूपेन यथा शुकमुखास स्रुतं तथा शकुनस्य जातो ( . . शकुने ) अस्तिमयं जातम् पुनः पुच्छा ( कृता तेन तवा शुकः ) उत्तरं दी। 372 आगमे, इति वा ।
शास्त्रे, निमितशास्त्रे अथवा आगमे ज्ञानाय, शुभनिमित्तस्य सम्यक्ज्ञानाय
174 अथ = "सवर " Panda या प्रामङ्गीकृता' सा, P1aal P3.
, evidently for तदनन्तरम्। पुष्रावलो. 'परिणेतुं
.
376. अटवा, for अटवी ।
380. Nule अर्थ - हेतु and the चतुर्थी । 381, महता = श्रेष्ठेन ।
for
389. अस्याः कुमार्याः पित्रोरित्यन्वयः । मम सुतारलम् 28. गृहाण is changed into ह to shil tle inetre.
one after allotter
अस्मत्सुतारत्नम् ।
38. मया गम्यते मया महू गम्यताम् । वचः वचोविषयं कार्यम् ।
37. युगादि: Jinn Rishabhu' गर्भगृह 'sanctum saneloron प्रविष्टो दक्षिणे भुजे, 'entered (a) in the right hand side. The first and second halves of this verse appear to have been interchangert.
388 अष्टप्रकार,, the five prjas mentioned in prastava II, verse 42, together with pradakshina, namaskara and prarthana ta in the stable posture for meditation', Cf. the Prakritic का मरम, काउसर and कात्रण in the same sense
asy. Note the prosition of the array सार्धम् in the compound. Cf. praskgeet.
verse tu,