Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 158
________________ BHOJACHARITRA [ Fourth • 5. कथम्, 'why?', 7. Before this verse add शुक ऊचे । 8, में शिक्षां कुरुत - मया कर्तम्यरवन शिक्ष्यमाणामुपविश्यमानामनुतिष्ठत । 11. मामाभ्यां गम्यते ... मावां गमिष्यावः । पुलिन्न = पूलिन्द । 13. This verse appears to be a quotation. राजतं = विराजते । राजत-रजतमये । 17. This verse attributed to Mayülü 15 muud il tid inntil (-.it, verse 2513), 19. शुकधायये प्रमाणता कृत्या 'कोरमूल्य समाविश' इति भूपालः पुनः पुनः वदति स्म इत्यर्थः । 20, धनम्, 'great amount'. 21. शुकः स्वादस्पः कृत्वा रस्पते इत्यर्थः । 24. किर्याद्भिस्तु दिनः .. कियदिनानन्तरम् । बनेत्यादि-बहदिनसाध्यायाः वनक्रीडायाः अर्थे हे स्वामिन् ! गम्यताम् इत्यर्थः ।। 25. शशिप्रभा .. 'पट्टराशी' Pland P३. 36, पुरी, i..., अन्तःपुरी। 27. सामुद्रिकीम् ("द्रिकाम् ) - 'शरीरलक्षाणाम्,' Pl and Pi, i.e. शरीरस्य लागानि । 22. मक्षिकाः मष्य इव इत्यर्थः । 81. Note गत्या and गामिन्या 1 36. 'सा पट्टरानो' इति समादिशेस्यर्थः । 4. सरसमाना त्यम् : cf. मत्समाना, and स्वत्समाना in verses 45 and 47 above. 50. सपरिनका: lor सपत्नयः; cf the Prakritic मवत्तिया । मन्ये, scil.. 'महम्' PI and Pa. 52. भामोष for बाभोग, 'enjoying'. 64. बाह = पप्रच्छ । स्विस्या - तूष्णों स्थित्वा । 54. विण्डम् - विपरोत्तम् । 57. ताम, mir., 'दासीम्' P and Ps. गृहीत्वत्यादि -- सा सी स्वसभी गृहीत्वा त्वं राजीप्रशामत स्वासि, तिर्यञ्चः मानवजिताः" इति वद इति नपः प्राह इत्यर्थः । 59. भूपं कारय भोजनम् .. भूपं भोजम । 60. कुस्मितम् बाग्रहम् - कदाग्रहम् । 62. पालापान् - 'वधनान्' ( i.बदनानि ) Pi and Ps. 63. विकिनि, P1 and Ps explain this sword as हे विवकिनि। It may also he taken as an adjective of हृदये। Tlic usual reading of the verse's supplieniented by Rs is : गतप्राया रात्रिः कृशतन शशी सीदता इव, प्रदीपोयं निद्रावशमुपगतो घूर्णन इव । प्रणामाली मानस्त्वमसि न नथापि क्रुषभही 1 कुचप्रत्यासस्या हृदयमपि ते चडि ! कठिनम् ।। Vallatha attributes luis iurc to 13 innbhatti (Subtitrals op. cit. Verse 161212 सन्त्येवात्र गृह गह युवतयस्ताः गच्छ गत्वावना, प्रयासः प्रणमन्ति मि तव पुनर्वासों यथा वर्तते । बात्मद्रोहिणि ! दुनप्रसापितं कर्णे वृषा मा कृयामिछन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवस्य यतः ।।

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193