________________
સર
BHOJACHARITKA
[ Third
57-58. 'तो गर्यो' इति प्रजापतिः अवकः ततः, ( यदा) बलमान ( पुनः दृश्येते ) सदा ममा (निकटे ) कथनीयम्' इति शिक्षां दत्वा इत्यन्वयः । प्रजापतिः = 'कुम्भकार: ' P1 The words पराङ्गी and qaf (verse 60 below), though onlinarily mean 'flying unt'. appears to be meaning used to mean licre horse flying by means of mechine'. Ct. the word བ་བཆ་ 'horse'; und alse अस्थाकावास्थितं सैन्यम् int verse 67 fielow.
60. Note the word स्फुरति ( from the root स्फुर,
of darkness. Cf. तमः प्रभा in nole on Prastava I, verse 137. and मास्कार are imitative words.
61.
63. अदग्धस्वर्णकार्येण = अत्युत्कृष्ट स्वर्णानयनरूपकार्यार्थम् ( ? ) | प्रस्थान स्थितः is on his
mnrcl'.
'inspite of great
65. Nate (Use [urm जल्पतु: for जजल्पतुः । महत्यपि कष्टे,
difficultics.'
7. अर्जुनम् :
= 'स्वर्णम् P1 and Pa
इष्टकाः ।
71. ताः
72. प्रेष्यन्ते
74. चोरें इन भोरवत् ।
75. प्रणे, in the morning' विज्ञप्त
व्यन्ताम् ।
'to shine ised as an adjective
विज्ञापितः ।
76. दान दाता मानेश्वर मानवतां मुख्यः ।
-
77. Note the gender of यज्ञम् ।
78. स्तोके अर्थे ( प्रेषिते सति ), न ( किचित् ) विरुद्ध
Z
होते इत्यर्थः ।
79. This verse occurs in ulte Dnatrinis' at pulilaika { jakhyana 18 ) and twice in the Panchatantra ( op. cit, P. 6, verse 19; and p. 191, verse 29.) स्वल्पादभूरिरक्षणम् = स्वल्पमपेक्ष्य परित्यज्य वा भूरिवस्तुमो रक्षणम् ।
80. तं विभीषणस्य प्रघानैः ।
81. ठोकिता, 'were offered'. 83. faqa:, 'were gent'.
84. उपाङ्गचक्रवर्ती, a master of state craft', बष:85. Note the localism, in the use of the word paid as a fine of tribute".
88, मंदिनीचारिणः = मेदिव्यामेव चारिणः ।
89. रङ्ग,
'divertion', भूमिस्थोपि देवराजयत् इत्यर्थः ।
विश्वम् ।
to mean "the amount
III PRASTAVA
1. कार्याचिन्ता, 5.4 षङ्गचिन्ता in prastava f, verse 285,
2. राजप्राहरिकान् नृपान्, the chiefs, working us Praharihas of Bhoja,'
4. अन्तः हृष्टः सन् इत्यर्थः । रमा, 'wealth'.
5. यः वरयषि: जास्त सः प्रगे, प्रातः, आगन्ता, आगमिष्यति, स एव न पर इमां बार्साम् अधिकृत्य प्रष्टरूपः इत्यर्थः ।