Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith
View full book text
________________
भोजचरित्र विनयेन घनेनाथ स्तुतस्तेन नरेश्वरः' । नीतः स्थाने निजे यत्र विद्यते नाभिनन्दनः ॥३८|| पश्य भूपाल' ! देवोयं भुक्तिमुक्तिफलप्रदः । तं नमस्कृत्य पूर्व तु पश्चात्कार्य ममादिश |॥३६॥ वसा तस्प भूनाथो गत्या गर्भगृहान्तरे । नमस्कृत्यास्तवीभक्त्या वासनापूर्णमानसः ॥४०॥ जिनालयाबहिः" प्राप्तः कथयामास राक्षसः । मया ज्ञातोस्त्यभिप्रायो' मातङ्गया प्रेषितस्त्वकम् ॥४१॥ पृच्छसि त्वं मया राज्यं प्राप्तं पुण्येन केन हि । तव हृद्गतसंदेहं कथयाम्युपविश्यताम् ॥४२॥ एकाग्रं मानसं कृत्वा श्रयतां मद्वचस्त्वया । तिष्ठाम्यत्र बने राजन ! सुजन् पूचंभवार्जितम् ॥४३॥ एकस्मिन्दिवसेौव वन्दनाय जिनेशितः । पश्चज्ञानघर कोपि समागान्मुनिपुङ्गवः" ॥४४॥ प्रविश्य गर्भगेहस्थः स्तवीति जिनपुङ्गवम् । विनयात्परया भकत्या भूभागन्यस्तमस्तकः ॥४॥" नमस्ते परमज्योतिर्नमस्ते मोक्षदायिने । नमस्ते लोकनाथाय "कृतानन्द ! नमोस्तु ते ॥४६॥ एवं सोनेकधा स्तुत्वा प्राप्तो देवगृहाबहिः । तावन्मया नमन्मौलि वन्दितो मुनिपुङ्गवः ॥४७॥ करौ च कुड्मलीकृत्य पृष्टं विनयतो धनात् । मया पूर्वभवे किं किं दुष्कर्मोपार्जनं कृतम् ॥४८॥ येन दुःक(दुष्क)योगेन जातोहं "रक्षसां कुले । जुत्तपापीडितो नित्यमसंतुष्टो भ्रमाम्यहम् ॥४|| मुनिः प्राह तदा भद्र! शृणु पूर्वभवां कथाम् । एकचित्तः स्थिरो भून्या कथयामि तवाग्रतः ॥५०||
1. BI, BELB स्तुतस्ते (एच) नरपतयः । '. 131, Band B3 भूपेन्द्र !। 8. 131, R: and 13 देवगृहाबाहः । 4.BIBurl 134 गया ज्ञानमभिप्राय । 5.1313 and B प्रेषितांत्र भोः। 6. BI, B and B संप्राप्त केन पुण्यतः । 7. 131, 13 and B । 8. B1, B and B सेप्यत्र । 9. Bt 132 unu B जिनेम्वरम् । 11. I31 10 13- ममायानो मुनीश्वरः। 11. B3 omits this verse | 12. 131 चिदानन्द । 1: Pund p: दुःक। 14. BI, IRe and us राक्षसे । 15. B वाम्यहम् ।

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193