Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith
View full book text
________________
Re
भोजचरित्रे
सर्वे ते खनने लग्ना यावद्भवनरागृहाः | स्थितास्तदा यदा तेन भवनेन्द्रेण वारिताः || १०८ ।। पुनस्ते चिन्तयामासुः कुमाराः प्रौढपौरुषाः । जलपूर्णा या होषा परिखा स्यात्तदा वरम् ||१०६ ॥ दण्डरत्नं समादाय चक्रिणः परिखां व्यधुः । पूरमाकाशगङ्गायाश्चिक्षिपुश्च तदन्तरे ॥ ११० ॥ गृहाणि भुवनेशानां जलेनोपप्लुतान्यथ क्रोधेनागत्य तत्स्थानात् भुवनेन्द्रीय सत्वरः ॥ १११ ॥ गृहीत्वेकः कुमारस्तु' बोलितः परिखाजले । एकायुषः प्रमाणेन सर्वे मग्नाश्च ते जले ||११२ ॥
श्रुतं "सागर भूपेन सुतानां मृत्युकारणम् । दुःसहं दारुणं दुःखं वृद्धेष्वपि विशेषितम् ॥ ११३ ॥ यथा
बालस्स माइमरणं भज्जामरणं च जुव्वणारं मे | वृद्धस्स पुचमरणं तिनि विगुरुपाई दुखाई ॥ ११४ ॥ पुनः -
हा दियय" चज्जघडिओ अह वा घडिओ" सि सारखंडेहिं । पुतद्द "विओगसमये जं न हुओ खंडखंडेहिं ॥ ११५ ॥ उक्तं चगोभद्रः सगरस्तथा दशरथः श्रीमान्नृपः श्रेणिको
नागाक्षो रथिकः प्रसन्ननृपतिर्धात्रीधवः '" कोणिकः । ज्ञानाढ्य हरिभद्रसूरिमुनिपः सूरिश्च शय्यंभवः
पुत्रप्रेमणि मोहितान के गाम्भीर्यभाजोपि हि ॥ ११६ ॥
15
तदा महोदधेस्तीरे कारितं चक्रिणा सरः । योजनशत विस्तीर्ण सागरामिधमुत्कटम् ॥११७॥ सगरः सागरी कीर्तिं गङ्गाकीर्ति भगीरथः । रामस्यामिनवा कीर्तिरेका भार्या न रक्षिता ||११८||
18
1
1, B2, Bt and B 3 ख़ुनिनुं । 2 B [32] and 13: चक्रवतिसमीपतः। 3. B1, B2 and B* कुमारकं गृहीत्वा च । 4. B1 बोधि । 5 B1 32 and DJ सर्वे मग्ना जलेन ते । 6. BL, B and B a 7, B1, B2 und Baqaräft fadma: 1 8. P1 and P3 stop the verse with माइमरणं । 9. P3 omits पुनः । 10. B1 and B है। 11 B3 1 12 B1, Bt and B वियों। 13, Br omits उक्तं च । 14 B2 पतिः | 15. 131, Be and B पोजनानां बताना विस्तारं सागराभिश्रम् | 16. Bt, and B " omit this verse
1

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193