Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 130
________________ १२ भोजचरित्र विश्रान्तः शीतलच्छायवृत्तस्याधः कुमारकः । तुरगः सुकुमारत्वात् प्राणमुक्तो बभूव च ॥२६६॥ कुमारश्चिन्तयामास किं जातमसमञ्जसम् । क राज्यं राजलीला मे क पित्रोरपि संगमः ॥२७०॥ वृक्षास्तु सरलास्तुङ्गा अत्राटव्यां च सन्त्यमी । सूर्यस्याभ्युदयश्चास्तं कचिन ज्ञायते मया ॥२७॥ अत्रान्योप्यस्ति संतापः सिंहव्याघ्रसमाकुले । डाकिनीशाकिनीभूतप्रेतराक्षसपूरिते ।।२७२॥ ईग्विधे बने घोरे चुसपायः स पीडितः । सरः शीतलवाःपूर्ण ददर्श कापि च भ्रमन् ।।२७३।। वस्त्रपूतं जलं पीत्या स्थितश्छायातरोस्तले । पुनम्राम च चने कस्यापि मिलनेच्छया ॥२७४।। भ्रममाणे कुमारेस्मिन् सूर्योप्यस्ताचलं ययौ । दुष्टजीवमयभ्रान्तः समारूढः कचिदब्रुमे ||२७५|| संवाह्य यावदात्मान कुमारः स्थानमाश्रितः । व्याघात् त्रस्तस्तरौ तत्र समारूढोथ वानरः ॥२७६॥ भयभीतः कुमारस्तु खङ्गमादाय संस्थितः। नरवाण्या कपिः प्राह भयं मा कुरु मा कुरु ।।२७७।। पश्याधोमुख्य चस्यास्ते सिंहो दारुणेक्षणः । त्वया सह मम प्रीतिदुष्टोयं मात्र भक्षयेत् ॥२७८|| वानरस्य गिरं श्रुत्वा विश्वस्तो राजनन्दनः । वृक्षाधोभागगस्तावद् दृष्टः सिंहोथ" दारुणः ॥२७६।। भूम्या पुच्छ समुत्फाल्य नीत्वा शीर्षोपरि क्षणात् । प्रसार्यास्यं ततो गुञ्जन् वसम्मुखमुच्छलन् ||२८०|| मृगेन्द्रभयभीती तो बानरमाप'नन्दनौ । वृक्षस्थौ सुहृदो जातौ जलातश्च परस्परम् ॥२८१॥ 1. B1, Band | सुकुमार शान्तः प्राणान् विमोचिन: [[मुमोचितम् (मुभीष मः)] । 2. Bi and B2 तमंदिवलें। 3. It and ty: बलः । 4. BP. B and Bः । 5. B. B: and BJ पश्य वृक्ष अधोभाग सिंहासो । 5. B) "नि । 7. 31. Bs and Ba "नए'1

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193