Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith
View full book text
________________
ત
भोज चरित्रे
रूपं मे सृजतः कापि विस्तृतं स्यात्प्रमादतः' | तत्र मातस्त्वया सम्यकरणीयं तथाविधम् ॥ २४६ ॥ एतद्वचनमात्रेण यावचिन्तयति" द्विजः । कुञ्चिकाप्रान्मषीविन्दुः पतितां गुपदेशगः ॥२४७॥
3
तं प्रमार्ण्य ततश्चित चिन्तयामास पण्डितः " | पुनः पपात तत्र मषीन्दुस्तथैव सः ॥ २४८ ||
एवं वारत्रयं यावत् पतति स्म पुनः पुनः । तथैव स्थापितः सोपि जातं रूपं यथोषितम् ॥ २४६ ॥ तद्रूपं दर्शितं राज्ञो वररुच्यादिमन्त्रिभिः । हर्षाचित्र करे लावाङ्गोपाङ्गानि व्यलोकयत् || २५०|| ललाटं च मुखं नासाकपोलं लोचनद्वयम् । कर्णाद्यत्रवान् वीच्य' न कुत्राप्यन्तरं भवेत् ॥ २५१ ॥ एवं निरीक्षमाणः संस्तिर्ल" गुप दृष्टवान् । विस्मितश्चिन्तयामास विकल्पानेवमीश्वरः " ॥ २५२॥ विश्वासाच्यते लोके हाविश्वासी न वञ्च्यते । अन्तःपुरे व्यभिचारो वररुच्यृद्भवस्ति हि || २५३ ||
प्रियाविरहजं दुःखं विस्मृतं तस्य कोपतः । वर्क नरमाहूय तस्याप्येवमब्रवीत् ॥२५४॥ " एते वररुचेत्र े निष्कास्थ मम दर्शय । करणीयं हि attisgव्यहं पुनर्नहि || २५५ || वधकैर्विप्रतायैष भद्रचितः " पुरोहितः ।
नीतोरण्ये महाघोरे" यावद्वाताय सञ्जितः || २५६ ||
a विस्भूतं यत्र कुत्रापि रूपनिर्माप्रयत्यमापणं मया । 2. BI 132
and Ba °ले | 3. 131,
and 83 गृह्यस्मसु । 4. BJ Baund TIP नम् । 531, 133
and B3 ते 1 6. B1, Band I3 विलोकयन् । 7. Bi Band Ba राजयः सर्वः 1
开
and 127 स्तु लि। 10. B1 Hand Ba "नेक 12 11 He anal 233 "न" | 13, 11, 132 nd Hs
1. BI, Be and
8. Bन हि कुत्रापुरतरम् 1 9 1 19
भूपतिः 11 and नोतो (च) महाघीराम् ।

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193