________________
१३०
भोजपरिने सुप्यते मयका मित्र ! जागरूकस्त्वमप्यहो । न कापि पर्तते शक्षा स्वपिमाहारके सति कपिः पुनरपि पाह' प्रपञ्ची हरिरस्त्यसौ। विप्रतारयति क्रूरो' दातव्यो न तथा प्यहम् ॥२६४॥ एवं श्रुत्वा कुमारोवक् अपश्ची किं करिष्यति । कालिन्यां रमते हंसो न श्यामागस्तथाप्यसौ ॥२६॥ प्राहाथ वानरो वत्स ! मा कूर्यास्त्वं रुषं मयि । सुष्टु वा दुष्टकार्य वा मानवाजायते ध्रुवम् ॥२६६।। इति गाढतरां शिक्षा दत्त्वा राजसुताय सः । अविश्वासी वानरोपि संनद्धः शयनाय सः ॥२६७॥ कुमारस्य स उत्सङ्गे सुप्तो निर्भरमानसः । ज्ञात्वा सिंहस्ततोवादीत् कुमारं मृष्टया गिरा ॥२६८।।
दुष्टात्मा वानरो धू? मीतस्त्वय्ययं हितः । • गतेन्यत्र मयि त्वां हि मक्षयिष्यति नान्यथा ॥२६६|| एवं यावत्सनिद्रोय भूमौ पातय मत्पुरः । भक्षयित्वान्यतो यामि श्रेयसा त्वं गृहे ब्रज ॥३०॥ कुमारोवग्धिता शिक्षा वैरिणोपि हि गृह्यते । मृगेन्द्र ! सत्यमेवोक्तं का मैत्री स्यानेचरे ॥३०१।। न मे युक्तमिदं कार्य कुमारेणापि चिन्तितम् । भवितव्यतया बुद्धिः परं भवति ताशी ।।३०२॥ कुमारोप्येवमायेद्य यावर्त सुव्यपातयत् ।
कपिस्तावत्समालम्ब्य तथैवारूढवांस्तरौ ॥३०॥ - ___ 1. B1, B and 13 मवता मित्र! जागरूकोप्यहं घुना। 2. B1, Band B म हि शंका प्रकर्सच्या माय 1 3. BI, B- and कपिरूचे कुमाराय । 4. B1, B and B यते दुष्टो। 5. B1, BP and B स्वया । 6. 31, 132 and B न हि श्यामतनुः कथम् । 7. BI, Be and B कुमारोत्संगमाश्रित्य । 8. B1, Band B वानरो धृतंदुष्टात्मा । ३. BIBE and B एवं शाका मनिद्रीयं। 10. Bi, Bi and B कुशल स] 1 11. Hands चरैः। 12. B2 and 33 TERA: Hafru; et onits the previous verse and this foot ! 13, B1, Be and B'तच्यानुमानेन बुद्धिर्भ ।
-
-