Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 132
________________ १३० भोजपरिने सुप्यते मयका मित्र ! जागरूकस्त्वमप्यहो । न कापि पर्तते शक्षा स्वपिमाहारके सति कपिः पुनरपि पाह' प्रपञ्ची हरिरस्त्यसौ। विप्रतारयति क्रूरो' दातव्यो न तथा प्यहम् ॥२६४॥ एवं श्रुत्वा कुमारोवक् अपश्ची किं करिष्यति । कालिन्यां रमते हंसो न श्यामागस्तथाप्यसौ ॥२६॥ प्राहाथ वानरो वत्स ! मा कूर्यास्त्वं रुषं मयि । सुष्टु वा दुष्टकार्य वा मानवाजायते ध्रुवम् ॥२६६।। इति गाढतरां शिक्षा दत्त्वा राजसुताय सः । अविश्वासी वानरोपि संनद्धः शयनाय सः ॥२६७॥ कुमारस्य स उत्सङ्गे सुप्तो निर्भरमानसः । ज्ञात्वा सिंहस्ततोवादीत् कुमारं मृष्टया गिरा ॥२६८।। दुष्टात्मा वानरो धू? मीतस्त्वय्ययं हितः । • गतेन्यत्र मयि त्वां हि मक्षयिष्यति नान्यथा ॥२६६|| एवं यावत्सनिद्रोय भूमौ पातय मत्पुरः । भक्षयित्वान्यतो यामि श्रेयसा त्वं गृहे ब्रज ॥३०॥ कुमारोवग्धिता शिक्षा वैरिणोपि हि गृह्यते । मृगेन्द्र ! सत्यमेवोक्तं का मैत्री स्यानेचरे ॥३०१।। न मे युक्तमिदं कार्य कुमारेणापि चिन्तितम् । भवितव्यतया बुद्धिः परं भवति ताशी ।।३०२॥ कुमारोप्येवमायेद्य यावर्त सुव्यपातयत् । कपिस्तावत्समालम्ब्य तथैवारूढवांस्तरौ ॥३०॥ - ___ 1. B1, B and 13 मवता मित्र! जागरूकोप्यहं घुना। 2. B1, Band B म हि शंका प्रकर्सच्या माय 1 3. BI, B- and कपिरूचे कुमाराय । 4. B1, B and B यते दुष्टो। 5. B1, BP and B स्वया । 6. 31, 132 and B न हि श्यामतनुः कथम् । 7. BI, Be and B कुमारोत्संगमाश्रित्य । 8. B1, Band B वानरो धृतंदुष्टात्मा । ३. BIBE and B एवं शाका मनिद्रीयं। 10. Bi, Bi and B कुशल स] 1 11. Hands चरैः। 12. B2 and 33 TERA: Hafru; et onits the previous verse and this foot ! 13, B1, Be and B'तच्यानुमानेन बुद्धिर्भ । - -

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193