Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 134
________________ १३२ भोजचरित्रे कुमारवचनं श्रुत्वा भोजभूपः सुदुःखितः । सुतरत्नस्य दोषोपं विधिना विहितः । कथम् ॥ ३१४॥ किं जातं कस्य दोषोयं प्रतीकारोस्ति कीदृशः । चिसे' दोलायमानस्तु धारायां प्राप्त ईशिता ||३१४५ ।। कुमारचेष्टितं चीन्क्ष्य सत्यवत्यस्ति दुःखिता । कथयामास भूपायें पश्य देवेन यत्कृतम् ||३१६|| उपायो हि कुमारस्य करणीयो यथाविधि । येन नीरोगतामंति तव पुण्यप्रभावतः ॥३१७॥ भूपेनानेकविद्यानां दर्शितो मन्त्रवादिनाम् । प्रतीकारः कुतस्तैश्च गुणो नाभूत्कथंचन ||३१८ || रायूचे श्रयतां स्वामिन्! भवेद्वररुचिर्यदा' । नदैवैतं कुमारं हि कुरुते रोगतिम् ॥ ३९६ ॥ भूपोच देवि ! किं कुर्मः कुकर्मास्ति मया कृतम् | पश्चातापो ममात्यन्तं करा चिन्तामणिर्गतः ॥ ३२० ॥ राज्यप्युवाच वधकः समाकर्ण्य अपृच्छताम् । भाग्याच्येदस्ति जीवन् स सुन्दरं किमतः परम् || ३२१ ॥ आकार्य वधकः पृष्टो" भूपेन कृतनिर्भयः " । सोवक कोपो न मे कार्यः सत्यवादे | " कथंचन ॥ ३२२ ॥ जीवन्मुक्तोस्ति कारुण्यात् " प्रच्छन्नं भ्रमति क्वचित् । 12 यानि सन्त्यनेकानि भयं न मरणात्परम् ||३२३|| एवं श्रुत्वा नृपो हृष्टो जीवन्नस्ति स चेद्गुरुः '' | तदा यथा तथा कृत्वानेष्यामि स्वान्तिके लघु ॥३२४॥ यथा । BABA and B 3 वितं । 3. B3 दबेन । 131, B2 and 19 तदाच B1, Bald Ba पश्चा व्यते] भाग्ययोगेन । 10. H Be and R3 कोपो देव ! न 1. B1, B2 and B विहिलो विश्विना । 4 B1 and B णीयस्तथाविधः । १३० d B कुमारस्य नीवजं कुरुते क्षणात् । 7 131 132 and Ha साधुना कि मे । B1, Band B जोबन [B] Bē and H" काः पृष्टा । 11 B Be and + जीविनी मुक्तः । 14 131, Be and चास्माभिः करणीयः । 13 BA Ba and 133 कृपया 133 जोन्यमानोस्ति चंद [13° स ] गुरु: 1 15. 01 02 and 33 कृत्या माईचा नियामि निजान्तिके । · में सहमा and B 18. B

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193