________________
१३२
भोजचरित्रे
कुमारवचनं श्रुत्वा भोजभूपः सुदुःखितः । सुतरत्नस्य दोषोपं विधिना विहितः । कथम् ॥ ३१४॥ किं जातं कस्य दोषोयं प्रतीकारोस्ति कीदृशः । चिसे' दोलायमानस्तु धारायां प्राप्त ईशिता ||३१४५ ।। कुमारचेष्टितं चीन्क्ष्य सत्यवत्यस्ति दुःखिता । कथयामास भूपायें पश्य देवेन यत्कृतम् ||३१६|| उपायो हि कुमारस्य करणीयो यथाविधि । येन नीरोगतामंति तव पुण्यप्रभावतः ॥३१७॥ भूपेनानेकविद्यानां दर्शितो मन्त्रवादिनाम् । प्रतीकारः कुतस्तैश्च गुणो नाभूत्कथंचन ||३१८ || रायूचे श्रयतां स्वामिन्! भवेद्वररुचिर्यदा' । नदैवैतं कुमारं हि कुरुते रोगतिम् ॥ ३९६ ॥
भूपोच देवि ! किं कुर्मः कुकर्मास्ति मया कृतम् | पश्चातापो ममात्यन्तं करा चिन्तामणिर्गतः ॥ ३२० ॥
राज्यप्युवाच वधकः समाकर्ण्य अपृच्छताम् । भाग्याच्येदस्ति जीवन् स सुन्दरं किमतः परम् || ३२१ ॥ आकार्य वधकः पृष्टो" भूपेन कृतनिर्भयः " । सोवक कोपो न मे कार्यः सत्यवादे | " कथंचन ॥ ३२२ ॥ जीवन्मुक्तोस्ति कारुण्यात् " प्रच्छन्नं भ्रमति क्वचित् ।
12
यानि सन्त्यनेकानि भयं न मरणात्परम् ||३२३|| एवं श्रुत्वा नृपो हृष्टो जीवन्नस्ति स चेद्गुरुः '' | तदा यथा तथा कृत्वानेष्यामि स्वान्तिके लघु
॥३२४॥
यथा ।
BABA and B 3 वितं । 3. B3 दबेन । 131, B2 and 19 तदाच B1, Bald Ba पश्चा व्यते] भाग्ययोगेन । 10. H Be and R3 कोपो देव ! न
1. B1, B2 and B विहिलो विश्विना । 4 B1 and B णीयस्तथाविधः । १३० d B कुमारस्य नीवजं कुरुते क्षणात् । 7 131 132 and Ha साधुना कि मे । B1, Band B जोबन [B] Bē and H" काः पृष्टा । 11 B Be and
+
जीविनी
मुक्तः । 14 131, Be and
चास्माभिः करणीयः । 13 BA Ba and 133 कृपया 133 जोन्यमानोस्ति चंद [13° स ] गुरु: 1 15. 01 02 and 33 कृत्या माईचा नियामि निजान्तिके ।
·
में सहमा and B 18. B