________________
१३३
पञ्चमः प्रस्तावः इसि निश्चित्य मनसा खुपायश्चिन्तितो महान्' । ग्रामे प्रामे निजा भाई शेषिताः सोरहेको ।।१२।। कथयन्ति प्रतिग्राम ग्राहोयं नृपवर्करः । स्थूलं कृशं वा यः कर्ता स राज्ञो मारणोचितः ॥३२६।। ग्रामीणास्तवचः श्रुत्वा सर्वे जाता मयाकुलाः । शुभूषितोयं स्थुलः स्यादन्यथा च भवेत्कृशः ॥३२७॥ नन्दकग्रामवास्तव्या मिलिनास्ते महत्वराः । गता वररुषेः पावें विज्ञप्तिः पामरैः कृता" ॥३२८|| शास्त्रोदन्तं द्विजः प्राह' श्रयतां भद्धचोधुना । शुश्रुष्य बोत्कटः सायं प्रात:श्यो काग्रतः" ।।३२६॥ तदुक्तं तत्र कुर्वाणैर्गते' काले कियत्यपि । पामरैर्वोत्कटा नीता धरायां भूभृदाशया" ॥३३०।। भूपादेशाद्गृहीतास्ते बोत्कटास्तोलिता अपि । स्थूला केषां कृशः केप सदृशा नोत्तरन्ति ते ॥३३॥ तोलितः सम उत्तीणों नन्दकयामसंगतः। पृष्टास्तेपि द्विजं ज्ञात्वा प्रेषितास्तत्र मानवाः ॥३३२।। द्विजोप्यन्यत्र स गतो न लब्धो नृप पूरुपैः । विज्ञप्तो नृप' आगत्य स्वरूपं कथितं समम् ॥३३३।। प्रहिताः पुरुषा राज्ञा ग्रामे ग्रामे निजाः पुनः' । प्रामीणान कथयामासुः साक्षेपवचनैद्रुतम् ।।३३४।। युष्मद्ग्रामेषु" ये कृपाः प्रेष्या धारान्तरे तु ते ।
विवाहो भोजभूपस्यासन्नीयं समुपागतः ॥३३॥ 1. B', B andl B हृदि । 2. B1, B- and IF 21 . 131 and B2 बोकटम् (ट:)। 4. DP, Be anel B "पिता भस्म्यू लो न शुश्रूषा । 5. BI, PO and I3 T6. Bl, B: and B रजमः। 7. BI, B: and B प्रोत् । 8. RI, B2 and B३ मवान् । 9. BIES and B विरीग्रतः । 10. B1, B and Ba तस्यादेशे तथा कुर्वन् गतः। 11. BI, B and Bi 'टाः सर्व धारां नीता नपाझया। 12. B1, B2 and Bs राजादेशे गता भटाः । 13. B1, Band Ba राजपो"1 14. B1, B and B: भूप। 15. BL BE and By: कथिताखिलः । 16. Bi, Bhand B3 पुन: प्रहितवान भूपो। 17. B1, 13 : und B नरान्निजान । 18. B1 * and 19' कषयन्ती Bअलि ग्रामोणान् । 19. B1, Band B ग्रामग्रामेषु । 30. B1, B2 and B' ध्रुवम् ।