________________
१३४
भोजचरित्र ग्रामीणास्ताडद्यमानास्ते कूपान्प्रेषितु'मक्षमाः । क्रियते किं प्रोच्यते किं देशः सर्वोप्युपद्रुतः ॥३३६॥ सणवाडा भिधे ग्रामे जनास्तत्र निवासिनः । स वररुचेः पाश्र्चे समागत्य व्यजिज्ञपन् ॥३३७॥ तेषां वार्ता समाकण्यं द्विजः प्रत्युत्तर ददौ । यं गत्वान्तिके राज्ञः कथयन्त्वेव मद्वचः ॥३३८॥ अस्माकं कूपका ग्राम्या नागच्छन्ति पुरे प्रभोः' । एकः कपो नागरिकस्तदर्थ प्रेष्यतां वरम् ॥३३६॥ द्वावेकत्र यथा बवा प्रेष्येते भूपतेः पुरः । इसित्वा भूपतिः प्राह वचो वररुचेरिदम् ॥३४०॥ अहिताः पुरुषास्तत्र प्राप्तो नैव गतः क्वचित् । पुनः प्रेषितवान भूपः प्रतिग्रामं निजानरान् ॥३४१॥ चालुकारज्जयो लोकैः प्रेष्या राज्ञो गृहाद्गृहात् । बन्धनाय तुरक्षाणां विलोक्यन्ते महादृढाः ॥३४२॥ बचोसमञ्जसं श्रुत्वा ग्रामीणास्ते विलक्षकाः । न मुच्यन्ते राजपुंभिर्लचादानादपि क्वचित् ।।३४३।। देवग्रामनिवासिन्यः सकला मिलिताः प्रजाः । कृताञ्जलिभिरूवेथ ताभिर्वररुचिः पुनः" ॥३४४|| ज्ञातवृत्तो वररुचिस्तेषां प्रत्युत्तरं ददौ । गत्वा च भोजपाचे तैर्विज्ञप्त" पामरैर्जनः ।।३४५॥ देव किंचिम जानीमो ग्राम्याः प्रेतसमा वयम्" । एका रज्जुदर्शनीया रलिभ्यामस्सदग्रनः ॥३४६॥ हसित्वा भूपतिः प्राह ग्राम्याणां नेटशी मतिः ।
बुद्धिर्वररुचेरेपा शीघ्रं गच्छन्तु भी भटाः ! ॥३४७॥ 1, B2, B- and B पचालन । 2. 13t and 152 १४; शिणवाहि(av) | 3. B1, Band B३ गत्वा नपपादय । 4. 131, Rand B प्रमों।B कूपैक नागरीक चेत् प्रेष्यत देव तद् । 6. B1, Bund 13 प्रेपयामस्तथा कुछ। 7. 31, Bad B प्रतिमामे भटरनपि । 8. B p and F मिB1 द; B ]ो क्रियतां दुटम् । 9. IBL, R and B गता बरकचियंत्र विज्ञप्तस्सः कृताञ्जलि । 10. B1, rse and B: भोजभूपाले विज्ञप्तः। 11. B1, Us and Ba देव न ज्ञायतेस्माभिप्रामीणाः प्रेनसायाः। 12.11, 133al B आद्यं दर्शय सिन्दुयाँ।