________________
१३५
पञ्यमा प्रस्ताव राजादेशाद्गतास्तेषि' स गतोन्यत्र कुत्रचित् । ग्रामे ग्रामे शोषितोपि न प्राप्तः स तु कुत्रचित् ॥३४८॥ पुनः प्रहितवान् भूपः प्रतिग्राम निजामरान् । कथयामास तल्लोकान् श्रूयतामेकचित्ततः ।।३४६|| ग्रामे ग्रामेपि ये सन्ति" राजमान्या नरा इह । यथाविधि नृपादेशस्तथागन्तव्यमत्र तैः ॥३५०।। ग्राम्या भीताः समाचतुर्भुपादेशविधिः कथम् । ऊचुस्तेप्येकचित्तैस्तु स विधिः श्रूयतामहो ॥३५१।। न पादचारैर्नारूढेश्छायायां नातपेपि न । भवहिरवागन्तव्यमादेशो राज्ञ ईदृशः॥३५२|| ईग्विधं नृपादेशं श्रुत्वा लोको व्यचिन्तयत् । द्रविणग्रहणोपाय' आरन्धोयं महीभुजा ॥३५३॥ गोदावरी निवासिन्य एकत्र मिलिताः प्रजाः । गता वररुचेः पार्वे विज्ञप्तस्ताभिरमृतम् ॥३५४॥ द्विजोवग्मेषमारुह्य शीर्षे कार्या च चालिनी' । मच्छिवां प्रविधायैतां यान्तु शीघ्रं नृपान्तिके ॥३५॥ गताश्चैतं विधिं कृत्वा दृष्ट्वा भूपेन दूरतः । हसित्वा ताः स पप्रच्छ जातो वररुचिया ॥३५६।। नरान्प्रेषितांस्तत्र न प्राप्तो धीनिधिः" क्वचित् । खेदखिन्नस्ततो भूपो निराशः सन् द्विजे" स्थितः ॥३५७|| दच्यो चररुचिश्चैवं गमनानसरोस्ति मे | कृत्वा रूपपरावर्तसुपकारं करोम्यहम् ।।३५८।। सुखासने समारुह्य वधूवेषधरो द्विजः । मतो घारापुरीमध्ये पटहो यत्र वाद्यते ॥३५६।।
1. 131, Bi and B तास्तत्र । 2. B1, I and BA मे । 3. B1, Be and R प्राम पामेष में फेषिः । *. BP BP and B२ च्यग्रहणकोपाय"। 5. B1, B2 and 133 वयो । 6. B1, Bi and B विज्ञप्तस्तैः कृताम्जलि । 7, BI, B and BN कुर्याच[B कृत्वा च] पालिनीम् । 8. Bl and B पृच्छते तासां । P. Bl and B: "चिस्ततः; 3% ornits this verse completely 1 10. B3 नगरे । 11. Bi, B* and B स्तहिजे । 12. BI and B2 विद्यते ।