________________
१३६
भोजपरिने
दिव्यबस्नभृता' वाला दिव्याभरणभूषिता । सुखासनात्समुसीय पटई स्पृष्टवत्यहाँ ॥३६०॥ ये नराः पटहारचा चितमस्तैनरेश्वरः । कयापि श्रेष्ठिवध्वाधागत्य स्वत्पटहो धृतः ॥३६१।। तद्वचःश्रुतिमात्रेण प्रेषिताश्च निजा नराः। तथैव वाहनारूढा समानीता नृपान्तिके ॥३६२।। यवन्यन्तरतः' क्षिप्ता स्वीजनान्तश्च "संस्थिता । भूपस्तु सपरीवार उपविष्टोग्रतो पहिः ॥३६३॥ देवराजकुमारोपि यवन्यासनतः' स्थितः । समक्षं सर्वलोकानां वध्वा पृष्टो नृपात्मजः ॥३६४॥ द्विजः प्राह कुमाराय तव देहे व्यथा किसु । विसेमिरावचस्तावद्वभाषे तक्यूं प्रति ॥३६५।। एतद्वचनमाकर्ण्य रोग ज्ञात्वावद्विजः । एकाग्रेण कुमारेदं श्रोतव्यं मदचस्त्वया" ॥३६६॥ विश्वासप्रतिपन्नानां बचने का विदग्धता । अङ्कमारुह्य सुप्तानां इन्तुः किं नाम पू(पौरुषम् ॥३६७।० एतद्वचनमाकर्ण्य कुमारः पुनरब्रवीत् । त्यक्त्वा बाद्याक्षरं प्राह सेमिरे"त्यक्षरत्रयम् ॥३६८] सा वधूः पुनराघष्ट श्रूयतां नृपनन्दन । स्थिरं चित्तं समाधाप" यद्वदामि तवाग्रतः ॥३६६||
1.31, and Bस्त्रावता । 2. 131,132 and B स्पष्टवान् स्वयम्। 9. B1, Ba und 133 प्रेषयित्वा नरान्निनान् । 4, B1, ud Ba # 1 5. BI, B and BA नरसं । 6. B1, B and B यारोपविष्टस्लत्पुरो। 1. Band B पवन्यासन[B निके। 8. 31 omits this verse 1 9. B1, 132 anti Bएमवित्त कुमार त्वं धूयतां मदखिलम् ! 10. BI and By substitute tris verse with another Vurse which reads as fellows:
मंमारस्य अ(त्व)मारस्य वाचासारस्म देहिनाम् ।
वाचा विचलिता यन मुकृतं तेन हारितम् ।। 11. B1, B and B कुमारेणापि भापितम्। 12. B1, BO And B तमाचलर सावत् । 13. B३ घमेरें । 14. B1 दाय ।