________________
मानस्तावः सेतुं गत्वा 'समुद्रस्य महानद्याश्च संगमे। ब्रह्महा मुच्यते पार्मिमत्रद्रोही न मुच्यते ॥३७०|| एवं श्रुत्वा कुमारोपि त्यक्त्वान्त्या(द्या)तरयुग्मकम् । आलापितो वदत्येवं मिराक्षरयुगं मुखे ॥३७१।। ऊचे पुनर्वधूरूपा कुमाराग्रे शृणु स्वकम् । हितवाक्यं तृतीयं मे कथयामि यथाविधि ॥३७२।। मित्रद्रोही कृतघ्नश्च ये च विश्वासघातकाः । ते नरा नरफं यान्ति यावचन्द्रदिवाकरौ ।।३७३।। वधूवचनमात्रेण राजा विस्मितमानसः 1 पुत्रमालापयामास परमस्नेहतत्परः ॥३७४॥ पितृवाक्याकुमारोवग्रकारमेकमक्षरम् । चमत्कृता सभा सत्रां श्रुत्वा श्रेष्ठिवधूवचः ॥३७|| राजस्त्वं राजपुत्रस्य यदि कल्याणमिच्छसि । देहि दानं द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥३७६।। एतच्छलोक चतुष्केन नीरोगोभन्नपात्मजः । एवं श्रवण मात्रेण विस्मितो भूपतिर्जगी ॥३७७|| श्रेष्ठिनोसौ वधूः कस्य श्रेष्ठिनः कस्य वा सुता। पाठिता केन गुरुणा सुसिद्धा सत्कुलाप्यसौ ॥३७८|| आश्चर्य तु परं मैदो यदहवासिनी । भाषा'मरण्यजीवानां जानात्येतद्धि कौतुकम् ।।३७६|| राजोवाच, युग्मम् । पुरे क्ससि कौमारि' ! पटव्यां नैव गच्छसि | ऋक्षव्यापादिजां वाचं कथं जानासि पुत्रिके, ! ॥३८०||
1. Bl and B: सेतुबन्धम'; व (स) यं गत्वा । . . anti B* मसानयां च; B3 गङ्गासागर । 3. Ri and B.मुवति । *. Rl and B य तया; 133 मराक्षरद्रय तदा। 5. BI, Band B% नस्य | G. Bl and BR:३५ [म] 17. Rand Bविजादीना; BISपात्रेण। 8. RAJही दानं च सूत(शुद्धपत)। ५. 13 नतः श्लोक । 10. 13, B and B विस्मितः श्रुति । 11. Bt and BP पाहब। 12. B2 काम् । 13. B2, BP And B3 ति। 14. 181, B2 and B 'री। 15. B1 and B५ °दिकी वाचा । 16. BI and: जानात्यसो वधः, B सुन्दरि ।
१८