________________
१३८
भोजचरित्रे वधूः प्रत्युत्तरं दत्ते यवन्यन्तरके स्थिता । धेमथहं पत्प्रसादेन तद्वचः श्रृणु भूपते ॥३८१॥ देवाचार्य प्रसादेन जिहाने मे सरस्वती । तत्प्रसादेन जानामि भानुमत्यास्तिलं यथा ॥३८२॥ एवमत्यद्भुता' वाणी श्रुत्वा धाराधिपोवदत् । न वेत्ति तिलवृत्तान्तं मां च वररुचि विना ॥३८३॥ एष नूनं वररुचिर्वधूवेषात्स मागतः । विना तेन न" मत्र्येषु बुद्धिलेशः कृतः स्त्रियः ॥३८४|| चिन्तयित्ववमेवान्तर्यवन्या' मोजभूपतिः । दूरीकृत्य समाश्लिष्टोमीष्टो वररुचिर्द्विजः ॥३८५।। तयोः प्रमोद उत्पन्नो द्वयोरपि परस्परम् । संजातो हृदि संतोपो यं जानाति विधिः परम् ।।३८६॥ प्रमोदेन दिवा रात्रौ शाखचर्चापरायणौ। गमयामासतुः" कालं सुखेनापि ष सर्वदा ॥३८७|| नृपतिमोजगुणाधिककीतनं श्रुतक्ती किल भानुमती मुदा । नृपतिना कुतुकं हि विवाहिता सुमतिना पुरुषेण साप्सराः ॥३८॥
इति धर्मघोष गम्छ । राजवल्लभफूने भोजपरित्रे भानुमतीवियाहवर्णनो देवराज
सजीभवनवर्णनो13 नाम पञ्चमः प्रस्तावः 1411 ५ ॥
1. B3 वना। 2. 131, B2 and B. देवगुम। 3. B नाहं ना || +. B एवं स्तुत्वा तां। 5. B', BP and Bs वेगे | B1, BP and 133 तदिना न हि। 7. BI, By and 3 "यित्रा ततस्वित्तें यवन्या। 8. 31, 32 and B यग्नात हर्ष। १. 111, 32 and 33 " तज । 10. BI, Be and Ba नं। 11.37 श्री गोष। 11. 31 and Be add before this word; श्रोधर्ममूरिमेलाने मूलपट्टे[B]श्रीमहोलफसूरिशियपाठकश्री B: adds धर्ममरिसंताने पाठकश्री'। 13. 131, BF and B3 सज्जीभूतवर्णनो ।