________________
पञ्चमः प्रस्तावः
१३१
विलदाश्चिन्तयामास कुमारो यावदात्मनि । कपी रोषारुणः प्रोचे यथा ज्ञातं तथा' कृतम् ॥३०४|| यद्यहं पातयामि त्वा वाचा मे यात्यहाँ तदा । एवं कर्णे लगित्वाय ददौ दारुणचीत्कृतिम् ॥३०॥ ततः कुमार संजातो मूको अधिलचेष्टितः । सैन्यकोलाहलातापत्कपिसिंहादयो ययुः ॥३०६॥ तसः पदानुसारेण पृष्टौ सैन्यं समागतम् । वनभूम्यन्तरे भ्राम्यश्चचान्तरेष्वपि ॥३०७|| केनापि' पक्षमारूढः कुमारोप्युप लक्षितः । समायाता चम्स्तत्र" दृष्टः शाखामृगोपमः ॥३०८|| कुमारं पृच्छति क्षेमं विसेमिरा" प्रजापति । भूमावेहि पुनः प्रोक्तो' विसेमिरेति भापति ||३०६॥ सामन्ता मन्त्रिणो वक्त्रं स्वं स्वं पश्यन्त्यमी मिथः । पालोटव्यामिहैकाकी" जातः प्रेताधिष्ठितः ॥३१॥ पश्चात्तापपराः सर्वे किं कृन विधिनाधुना । निर्माय विश्वालङ्कारं कलङ्कः किं कृतोधुना" ॥३११॥ एवं विचिन्तयन्तस्ते" समारोप्य सुखासने। कुमारं तं पुरस्कृत्यानयामासुपान्तिक ॥३१२।। भूपोप्यालापयामास वीच्य चेष्टा सुतस्य ताम्" । आस्ते ते कुशलं वत्स ! विसेमिरोत्तरं ददौ ॥३१३॥
- .. ..
1. B1, B3 and B* यद्वेदमि[ B1 and D- द्विम् तादृशं । 2. B, Brand Bd यदि त्यां पातयिष्यामि । 3. B1, B2 Fnl B गम्यते । 4. B1, Rand BR 5. B1, Ba and B3 कुमारस्तंन । 6. B1, B2_und B: इलान्नष्टा: कपिसिहादयोपराः। 7. B1, Band B कुमारो । 8. B1, BP and B* दुरास्केनोग। 9. B1, B3 and B3 नुसं त्तत्र । 10.11 and B2 substitute safar and B34 fazakar liere as well as in the following versey | 11. B1, B: und 13 समागच्छात्र भूम्यां भी [B And 130 मो] । 12, B1, B: and B3 सामन्तमश्रियन्त ( गहस )मुखं पश्वन् परस्परम् । 13. BI, B* And B3 'व्यामर्थकाकी । 14. BI, B and B3 कलहूं कि कृतं त्वया । 15. BA, B and B3 संचिनयमानास्ते 1 15. BA, B- and Bय समानीतो(arr) न । 17. B1, B2111d Bोष्टी मुनस्य मदोक्ष्य भूपेनालापितस्तत:!