Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 136
________________ १३४ भोजचरित्र ग्रामीणास्ताडद्यमानास्ते कूपान्प्रेषितु'मक्षमाः । क्रियते किं प्रोच्यते किं देशः सर्वोप्युपद्रुतः ॥३३६॥ सणवाडा भिधे ग्रामे जनास्तत्र निवासिनः । स वररुचेः पाश्र्चे समागत्य व्यजिज्ञपन् ॥३३७॥ तेषां वार्ता समाकण्यं द्विजः प्रत्युत्तर ददौ । यं गत्वान्तिके राज्ञः कथयन्त्वेव मद्वचः ॥३३८॥ अस्माकं कूपका ग्राम्या नागच्छन्ति पुरे प्रभोः' । एकः कपो नागरिकस्तदर्थ प्रेष्यतां वरम् ॥३३६॥ द्वावेकत्र यथा बवा प्रेष्येते भूपतेः पुरः । इसित्वा भूपतिः प्राह वचो वररुचेरिदम् ॥३४०॥ अहिताः पुरुषास्तत्र प्राप्तो नैव गतः क्वचित् । पुनः प्रेषितवान भूपः प्रतिग्रामं निजानरान् ॥३४१॥ चालुकारज्जयो लोकैः प्रेष्या राज्ञो गृहाद्गृहात् । बन्धनाय तुरक्षाणां विलोक्यन्ते महादृढाः ॥३४२॥ बचोसमञ्जसं श्रुत्वा ग्रामीणास्ते विलक्षकाः । न मुच्यन्ते राजपुंभिर्लचादानादपि क्वचित् ।।३४३।। देवग्रामनिवासिन्यः सकला मिलिताः प्रजाः । कृताञ्जलिभिरूवेथ ताभिर्वररुचिः पुनः" ॥३४४|| ज्ञातवृत्तो वररुचिस्तेषां प्रत्युत्तरं ददौ । गत्वा च भोजपाचे तैर्विज्ञप्त" पामरैर्जनः ।।३४५॥ देव किंचिम जानीमो ग्राम्याः प्रेतसमा वयम्" । एका रज्जुदर्शनीया रलिभ्यामस्सदग्रनः ॥३४६॥ हसित्वा भूपतिः प्राह ग्राम्याणां नेटशी मतिः । बुद्धिर्वररुचेरेपा शीघ्रं गच्छन्तु भी भटाः ! ॥३४७॥ 1, B2, B- and B पचालन । 2. 13t and 152 १४; शिणवाहि(av) | 3. B1, Band B३ गत्वा नपपादय । 4. 131, Rand B प्रमों।B कूपैक नागरीक चेत् प्रेष्यत देव तद् । 6. B1, Bund 13 प्रेपयामस्तथा कुछ। 7. 31, Bad B प्रतिमामे भटरनपि । 8. B p and F मिB1 द; B ]ो क्रियतां दुटम् । 9. IBL, R and B गता बरकचियंत्र विज्ञप्तस्सः कृताञ्जलि । 10. B1, rse and B: भोजभूपाले विज्ञप्तः। 11. B1, Us and Ba देव न ज्ञायतेस्माभिप्रामीणाः प्रेनसायाः। 12.11, 133al B आद्यं दर्शय सिन्दुयाँ।

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193