________________
BHOJACHARITRA
[ First 19. वृत्तान्तम-Note the neeuter gender of the word which is rather very rare. भूपन प्रियायाः अग्रतः मस्य वृतासम् ( उपस्वा ) "पुण्ययोगाल्लम्धोसी है भने ! अङ्गजन्मवत्पास्मः" इति जगतम् इत्यम्ययः ।
20. (X) Tlic Praktitir word in means 'deep affection'. 21. 179997, festival (w child's Tsirthi'. Cf. te Prakritic 49149.
23. षष्ठिकाचार, religious FOLLOy priormed on the sixth day after the child's birth', in honour of the Motlier goddess Shashths, who is believed to decide the wlult future of tur Twlio177m thattar. मनशशि 'entting or wishing of the rutils (of the childy. BR exilains the terril as नखशुद्धिप्रमुख अशुषिटालमा, This ceremony aperATa tu be link unt very popular. दशालिके, unxiously wrong for दश महनि, 'on the teenth das".
31. Vote the construction, सिन्पुनृपेण कन्ये ती विवाहितो.
32. Note that: disvBalic ftbeing changed into trisyllablc fat: to suit the metre. 31 supplements ilic ilea layelluoting: गुणवत्तमतां याति बालोपि वयसा न हि । द्वितीयायां शशी यन्या पूणिमाया तमा न हि ॥ यस्यास्ति विसं स नर: कुलोमः स पण्डितः स श्रुतवान् मशः । स एव दस्ता स प शनायः सर्वे गुणाः काञ्चनमाश्रयन्त ॥ विभवः पज्यते लोक न शरोरामि देहिनाम् । चाण्डालोपिनर श्रेष्ठी यम्यास्ति विपक्ष घनम ( The sucund of these tlxee verses occurs in Bhastrilari's Milisatule, v.51.)
33. TE#, 'a lustered child', 34. BI surplinents by quoting thu fuliowing . एयागच्छ समं विशासनमिदं प्रीतास्मि तं दर्शनात् का वार्ता परि दुर्बलोसि व कथं कस्माभियर पसे । इत्येवं गृहमागतं प्रगयिनं ये भाषयन्त्यादरात तेगं युक्त मसंहसन ममसा गग्तुं गई सर्वदा ॥
Iliis verse is found in the Panchatantra (N, S. Press, 1936, p. 108, verse 276 ) with sille variations.
39. This verse is found in the Hkupradesa (Peter Peterson. 1887, P.112).
40. स्पर्शयन, fur स्पृषान् । स्पर्शयन पाणिना स्पटम, वात्सल्येन हेतुना पुनः पुनः हस्तेम स्पृशन् इत्यर्थः ।
41. विनाशमित्यादि-तब नाशार्थ यतन्नप्यसो सिन्धुलः मक्तिगौरवात् परिपालीम एव तु हन्तव्यः इति भावः।
42. पदृच्छया - मयेष्टम् । वादिधक, old age'. परं भवम्, 'next life' or great prosperity, i. camiksha'.
44. A fluxitun. via . षट्को भिद्य मन्त्र:,is attributed to CliAajakya. (The Nitiststras, Mysane, 1957, pt.3, p.2, sıra 33). To supplement the idea Bl adds: eget fuck मन्त्रश्चतुष्कर्णस्तु धार्यते । विकर्णस्पाय मन्त्रस्य ब्रह्माप्यन्तं न गच्छति ।
Tluis Vutic is fom ili Vallal eva's Sihtashilawadi / vurse 2718).
45. रहाटकार, is it word imitative of u sound. here that of the sword. पारितः, 'caine Track'.