Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 146
________________ १४४ BHOJACHARITRA [ First 158. B1 supplements प्रादौ रूपविनाशिनी कृशकरी कामस्य विध्वंसिनो ज्ञान माग्वकरी तपः सयकरी धर्मस्य मिर्मूलिनी । पुत्र कलत्रभेदमकरी लज्जाकुकोच्छेविनो मामापीडति सर्वदुःखजननी प्राणहारी षा || 159. तापयति, 'melts'. 11. सन् विद्यमान गर्यो यस्यास्ता सद्गर्षाम् । प्रसस्यति, 'utters. R1 supplemetns : व हि सिंहा मुगक्षयो बुभुक्षिता नैव तुगं चरन्ति । तपर कुलीना व्यसनाभिभूता न तोचकर्माणि समाचरन्ति || 164. मली, food'; f मलीदा in Hindi. पश्यन्नपि दिशो दिशम् 'staring at one direction after another [in perplexity ]. B1 supplements: मांसपेशीम की चार जितः पशुभिः पुरुषाकारैराक्रान्ता च मेदिनी । दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसे वक्रः । जोषम्लोपि मूलाः पञ्च पचमिते मही ।। 165 गरिष्ठसि नृपास्मासु — 4 sarcastic remark, 166. गम्यम् used for गन्तव्यम् । 169, Originally seat instead of war ( ? ) 170 ईक्ष्य for प्रेक्ष्य, as in epics, 172. This verse is found in the Prabandhachintamani (op. cit., p. 23, verse 36), with some variations. 175. वापयामा ed in the set of re 176. मुक्ताः, Le स्थापिताः । प्रचक्रमे Scit, 'भोज: ' P1 179 रसवती, 'a kind of dish mede of cured milk with sugar and spices'. 179-80 विदा वास्या 'कारणं किम् ? नोंदित मधुरं गुणः, (तस्मात् ) पत्रो सकारणा अस्थि' इति चिम्लिसम्; ( ततः ) क्षणात् सा वासी स्नेहाम्मूकं नृपं प्रति (धर्म पत्री मनिकटे ) बलु योग्या, बथवा न ?" इत्यवदत् इत्यर्थः । B1 supplements : अर्थनाशं मनस्तापं गछे दुरितानि च । वचनं चापमानं च मतिमान् न प्रकाषायेत् ।। This verse is found in Prastava IV [ verse 590]. Cf. मायुवितं गृह मन्त्रमोषध संगमे । दानमानापमानं व नव गोप्यानि सर्वदा ।। (Dvatrimsakputtalika. Utahhyana 1). 182 वापिता = कारिता । वामपादेन तिष्ठति for वामपादमनुतिष्ठति । 186 B1 supplements: खान नास्ति दोषायं स्वभावमनुवर्तते । कुर्वन्ति तेषु साङ्गस्थं ते तला मलकाः खलाः ।। दुर्जनस्य दुराज्य ( द ) रूप वाचा चन्दनशीतला । मधु स्रवतिजिह्वाये हृदि यह विषम् ।। सच में पर्वता] ब्रा न च मे सप्त सागराः । कृतना हि महाभारा मारं विश्वासघातनम् । अहो प्रकृतिसादृश्य दुर्जनस्य खलस्य च मधुरैः कोपमायाति कटुकैरुपशाम्यते ॥ 187. Wer A Dest word meaning 'a kick'. Cf. छात 189 पावस .., वधः । 191. मर्कटेन etc : One may expect मर्कटो हि योगिनेव भ्राम्यते । योगी = मर्कटोपजीवी । 192. This Prakritic verse is found in Prabandhachintamani op. cit. p.23, in Hindi. verse 38 ). 193, IE, s. a. ater, (Hindi) i, a kind of thin, large bread, made of wheat, sugar and ghee. ण्डितम् 'broken".

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193