________________
Prastava ]
EXPLANATORY NOTES
星期
194. अहम् = मण्डकः or मुजः क्षण्डिताः, 'were rebelled against' or 'were disree garderl'.
106. गृहीत्वा etc. - A sarcastic remar
198. This verse, with some variations, is found in the Prabandhechintamani (op. cit., p. 24, verse 36 ).
190. quefacía:, fixed on the stake'.
200. This verse is found with some variations in the SubhashitaratnabhandaBra fop. cit. 11. 91. verse 36 ) and in the Bhujaprahsndha (op. cit. p. 28, verse 144 - 202. This Prakrit verse is fund with some variation in the Prabandhachintamani (opeit. p. 24, verse 39. B1 supplements :
भ्रान्तं देशम दुर्गविषमं प्राप्तं न किंचित् फलम् त्यक्त्वा जातिकुलाभिमानमुचित सेवा कृता निष्फला । भुक्तं मानविवर्जितं परगृहे साशङ्कया कारुवत् तृष्णे । दुर्मतिपापकर्मनिरते नाद्यापि सन्तुष्यते ॥ This verse is attributed to Bhartgilari (Vairagyasataka, verse 4 ).
209 शूल्याम् = शुक्रायाम् Ci. Hindi शून्ये ।
204. Merutirnga puts this verse as well as the verse 213 below into the mouth of Munja himself before his tragic death (Prabandhachintamani op. cit. p. 24-25, verses 41-46 )
203. ज्ञास्यति = प्रकाशयति । दुष्टगोपन ( मधिकृत्य ) यत्प्रमाणं "अर्थनाशं मनस्तापम्' etc ( Prastāva IV, verse 591 तत् विज्ञातम् ( अतः गोपनं कृतम्
।
213. See Note on verse 204 above.
215, पुष्टश्च
— Regarding ( his ) name and special qualification ( lte ) was asked by the ministers'.
216. बापः 'father' आई, 'mother'. जाइ आणि 'als the daughter of the mother', This verse is found in the Prabandhachintamani (op. cit.' p. 27, verse 56 ).
218. साटकमलनिर्धाटक, remover of the dirts on the cloths'. पाटक-पट पटोरक tthief of the cloths of the village 9. Cf the Desi पीर, band of robbers'.
219. अत्रा अवाकान् वहन्ति भवनानि सतोरणानि सन्ति नीलं, नौर, पर्यास, सीरं दबिषु वा नास्ति; प्रासादशिखरेषु मूगतुल्यत्वान्मृगाः मृगाक्ष्यः संचरन्ति शैलशिखरेषु सुगारच घासान् अदन्ति इत्यर्थः । This verse and the verse 22 below, are found in one of the MSS. of the Prabandhus chintamani (op. cit., p. 29 verses 52, 53); with some variations.
220 " तद्मम न स्थितिः वाक्या" इति मत्वेत्यर्थः ।
281. बालिकांचे "लोहारपुत्रिकोचे " B1 See note on verse 219 above. भूतका इत्यादि यत्र कुले, मृतकाः गतायुष एव, ये जीवन्ति ते निःश्वसन्त्येव यत्र च कलहः दायादेष्वेव इत्यर्थः ।
यत्कुलीनाः (i.. लोहकाराः ) दारिभादिना गतायुषः मृतप्रायाः एवं जोबम्ति शुक्षसम्ति प इति वा । मृताः गतायुषवण जनाः यत्र कुले (लोहकारकुले ) स्वप्रतिकृतिरूपाभिः प्रतिमाभिः उच्छ्वसन्तीव जीवन्तीव वर्तते इति वा ।
223. This famous प्रहेलिका on the potter and his instruments is found in the १९