Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 138
________________ १३६ भोजपरिने दिव्यबस्नभृता' वाला दिव्याभरणभूषिता । सुखासनात्समुसीय पटई स्पृष्टवत्यहाँ ॥३६०॥ ये नराः पटहारचा चितमस्तैनरेश्वरः । कयापि श्रेष्ठिवध्वाधागत्य स्वत्पटहो धृतः ॥३६१।। तद्वचःश्रुतिमात्रेण प्रेषिताश्च निजा नराः। तथैव वाहनारूढा समानीता नृपान्तिके ॥३६२।। यवन्यन्तरतः' क्षिप्ता स्वीजनान्तश्च "संस्थिता । भूपस्तु सपरीवार उपविष्टोग्रतो पहिः ॥३६३॥ देवराजकुमारोपि यवन्यासनतः' स्थितः । समक्षं सर्वलोकानां वध्वा पृष्टो नृपात्मजः ॥३६४॥ द्विजः प्राह कुमाराय तव देहे व्यथा किसु । विसेमिरावचस्तावद्वभाषे तक्यूं प्रति ॥३६५।। एतद्वचनमाकर्ण्य रोग ज्ञात्वावद्विजः । एकाग्रेण कुमारेदं श्रोतव्यं मदचस्त्वया" ॥३६६॥ विश्वासप्रतिपन्नानां बचने का विदग्धता । अङ्कमारुह्य सुप्तानां इन्तुः किं नाम पू(पौरुषम् ॥३६७।० एतद्वचनमाकर्ण्य कुमारः पुनरब्रवीत् । त्यक्त्वा बाद्याक्षरं प्राह सेमिरे"त्यक्षरत्रयम् ॥३६८] सा वधूः पुनराघष्ट श्रूयतां नृपनन्दन । स्थिरं चित्तं समाधाप" यद्वदामि तवाग्रतः ॥३६६|| 1.31, and Bस्त्रावता । 2. 131,132 and B स्पष्टवान् स्वयम्। 9. B1, Ba und 133 प्रेषयित्वा नरान्निनान् । 4, B1, ud Ba # 1 5. BI, B and BA नरसं । 6. B1, B and B यारोपविष्टस्लत्पुरो। 1. Band B पवन्यासन[B निके। 8. 31 omits this verse 1 9. B1, 132 anti Bएमवित्त कुमार त्वं धूयतां मदखिलम् ! 10. BI and By substitute tris verse with another Vurse which reads as fellows: मंमारस्य अ(त्व)मारस्य वाचासारस्म देहिनाम् । वाचा विचलिता यन मुकृतं तेन हारितम् ।। 11. B1, B and B कुमारेणापि भापितम्। 12. B1, BO And B तमाचलर सावत् । 13. B३ घमेरें । 14. B1 दाय ।

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193