Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 133
________________ पञ्चमः प्रस्तावः १३१ विलदाश्चिन्तयामास कुमारो यावदात्मनि । कपी रोषारुणः प्रोचे यथा ज्ञातं तथा' कृतम् ॥३०४|| यद्यहं पातयामि त्वा वाचा मे यात्यहाँ तदा । एवं कर्णे लगित्वाय ददौ दारुणचीत्कृतिम् ॥३०॥ ततः कुमार संजातो मूको अधिलचेष्टितः । सैन्यकोलाहलातापत्कपिसिंहादयो ययुः ॥३०६॥ तसः पदानुसारेण पृष्टौ सैन्यं समागतम् । वनभूम्यन्तरे भ्राम्यश्चचान्तरेष्वपि ॥३०७|| केनापि' पक्षमारूढः कुमारोप्युप लक्षितः । समायाता चम्स्तत्र" दृष्टः शाखामृगोपमः ॥३०८|| कुमारं पृच्छति क्षेमं विसेमिरा" प्रजापति । भूमावेहि पुनः प्रोक्तो' विसेमिरेति भापति ||३०६॥ सामन्ता मन्त्रिणो वक्त्रं स्वं स्वं पश्यन्त्यमी मिथः । पालोटव्यामिहैकाकी" जातः प्रेताधिष्ठितः ॥३१॥ पश्चात्तापपराः सर्वे किं कृन विधिनाधुना । निर्माय विश्वालङ्कारं कलङ्कः किं कृतोधुना" ॥३११॥ एवं विचिन्तयन्तस्ते" समारोप्य सुखासने। कुमारं तं पुरस्कृत्यानयामासुपान्तिक ॥३१२।। भूपोप्यालापयामास वीच्य चेष्टा सुतस्य ताम्" । आस्ते ते कुशलं वत्स ! विसेमिरोत्तरं ददौ ॥३१३॥ - .. .. 1. B1, B3 and B* यद्वेदमि[ B1 and D- द्विम् तादृशं । 2. B, Brand Bd यदि त्यां पातयिष्यामि । 3. B1, B2 Fnl B गम्यते । 4. B1, Rand BR 5. B1, Ba and B3 कुमारस्तंन । 6. B1, B2_und B: इलान्नष्टा: कपिसिहादयोपराः। 7. B1, Band B कुमारो । 8. B1, BP and B* दुरास्केनोग। 9. B1, B3 and B3 नुसं त्तत्र । 10.11 and B2 substitute safar and B34 fazakar liere as well as in the following versey | 11. B1, B: und 13 समागच्छात्र भूम्यां भी [B And 130 मो] । 12, B1, B: and B3 सामन्तमश्रियन्त ( गहस )मुखं पश्वन् परस्परम् । 13. BI, B* And B3 'व्यामर्थकाकी । 14. BI, B and B3 कलहूं कि कृतं त्वया । 15. BA, B and B3 संचिनयमानास्ते 1 15. BA, B- and Bय समानीतो(arr) न । 17. B1, B2111d Bोष्टी मुनस्य मदोक्ष्य भूपेनालापितस्तत:!

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193