Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith
View full book text
________________
पञ्चमः प्रस्तावः
असौ दुष्टस्वभावोस्ति बुभुक्षापीडितो हरिः । आवाभ्यां न प्रमादो हि' करणीयः कथंचन ||२८२|| वात प्रकुर्वतोरेवं गता रात्रिः कियत्यपि । वानरः कथयामास श्रूयतां राजनन्दन ! || २८३ ॥ निद्रा व्याप्नोति ते बाढं नेत्रयो रजनीचणे' | शेहि त्वं तन्ममोत्सङ्गे पूर्वप्राहरिकोस्म्यहम् ||२८४ ॥ श्रुत्वा मस्तकं सुप्तो विश्वस्तो राजनन्दनः । afi प्राहरिकं ज्ञात्वा सिंहो वदति तं प्रति ॥ २८५॥ आवां वनेचरौ द्वौ स्त आवामेकत्र वासिनौ । आत्मवर्गे कुरु प्रीति परवर्ग कृतः सुखम् ||२८६|| नवनेचरयो: " प्रीतिः पूर्व शास्त्रस्ति' निन्दिता । तदिमं देहि मे मत्यं चिराद्राज्यं वने कुरु || २८७/ सिंहस्य वचनं श्रुत्वा कपिर्वचनमत्रवीत् । aaj raat किं स्यात्सारास्तिवानृणाम् ॥२८८||
ददाम्येनं कथं तुभ्यं दत्ता वाचा मया यतः " ↓
एवं मत्वा मृगेन्द्रत्वं मुचैनं गच्छ चान्यतः ॥ २८६॥ मृगेन्द्रः पुनरप्यचे चुधार्त
11
दिनत्रयात् ।
कृपा नोत्पद्यते तुभ्यं दृष्ट्वा मां दीनमानसम् || २६० || कपिरूचे कृपा भद्र ! दुष्टे जीने कृता वृथा । जीवित प्रापितो दुष्टः सुन्दरं कुरुते न हि " || २६१ ।।
एवं विवादवशतां गतं यामद्वयं निशः ।
15
प्रबुद्धः स कुमारोपि कपिनैवमवाद्यो || २६२||
१२६
1. 81, R2 and Ḥ2. 14, 12 and 139 aifq e 3, B1, B2 and B प्रमादो न हि अ (वा) स्माभिः । 4 31 Hs and Pu कपिरूचे कुमाराधे निद्रा व्यापयते तव । 5 B1 B2 and B3 " च्हंगे | 6. 131 13 arel [33] नरे वने [ [B] न]चरं । 7. BB Ba and 333° में) 9. B3, 132] and 19 वाचा सारं च देहिनाम् । 10 111, B2 and B3 दत्ता वाचा मयः [B] यस्य ] ददाम्येनं त्वया ( यि ?) कथम् 1 11 B1 He and B3 मृगारिः। 12. B1, Ba and BS जोबा निता (तो? ) [B] हि दुष्टात्मा सुन्दरं महि किंचन । 13, B1, B and 83 एवं वादविवादेन 14 B1, B2 and 33 a 15 B1 Be and B वानरेण षच जगी ।
२
१७

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193