________________
पञ्चमः प्रस्तावः
असौ दुष्टस्वभावोस्ति बुभुक्षापीडितो हरिः । आवाभ्यां न प्रमादो हि' करणीयः कथंचन ||२८२|| वात प्रकुर्वतोरेवं गता रात्रिः कियत्यपि । वानरः कथयामास श्रूयतां राजनन्दन ! || २८३ ॥ निद्रा व्याप्नोति ते बाढं नेत्रयो रजनीचणे' | शेहि त्वं तन्ममोत्सङ्गे पूर्वप्राहरिकोस्म्यहम् ||२८४ ॥ श्रुत्वा मस्तकं सुप्तो विश्वस्तो राजनन्दनः । afi प्राहरिकं ज्ञात्वा सिंहो वदति तं प्रति ॥ २८५॥ आवां वनेचरौ द्वौ स्त आवामेकत्र वासिनौ । आत्मवर्गे कुरु प्रीति परवर्ग कृतः सुखम् ||२८६|| नवनेचरयो: " प्रीतिः पूर्व शास्त्रस्ति' निन्दिता । तदिमं देहि मे मत्यं चिराद्राज्यं वने कुरु || २८७/ सिंहस्य वचनं श्रुत्वा कपिर्वचनमत्रवीत् । aaj raat किं स्यात्सारास्तिवानृणाम् ॥२८८||
ददाम्येनं कथं तुभ्यं दत्ता वाचा मया यतः " ↓
एवं मत्वा मृगेन्द्रत्वं मुचैनं गच्छ चान्यतः ॥ २८६॥ मृगेन्द्रः पुनरप्यचे चुधार्त
11
दिनत्रयात् ।
कृपा नोत्पद्यते तुभ्यं दृष्ट्वा मां दीनमानसम् || २६० || कपिरूचे कृपा भद्र ! दुष्टे जीने कृता वृथा । जीवित प्रापितो दुष्टः सुन्दरं कुरुते न हि " || २६१ ।।
एवं विवादवशतां गतं यामद्वयं निशः ।
15
प्रबुद्धः स कुमारोपि कपिनैवमवाद्यो || २६२||
१२६
1. 81, R2 and Ḥ2. 14, 12 and 139 aifq e 3, B1, B2 and B प्रमादो न हि अ (वा) स्माभिः । 4 31 Hs and Pu कपिरूचे कुमाराधे निद्रा व्यापयते तव । 5 B1 B2 and B3 " च्हंगे | 6. 131 13 arel [33] नरे वने [ [B] न]चरं । 7. BB Ba and 333° में) 9. B3, 132] and 19 वाचा सारं च देहिनाम् । 10 111, B2 and B3 दत्ता वाचा मयः [B] यस्य ] ददाम्येनं त्वया ( यि ?) कथम् 1 11 B1 He and B3 मृगारिः। 12. B1, Ba and BS जोबा निता (तो? ) [B] हि दुष्टात्मा सुन्दरं महि किंचन । 13, B1, B and 83 एवं वादविवादेन 14 B1, B2 and 33 a 15 B1 Be and B वानरेण षच जगी ।
२
१७